Book 14 Chapter 70
1vaiśaṃpāyana uvāca
1tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ
vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā
2te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha
viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam
3mahatas tasya sainyasya khuranemisvanena ca
dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam
4te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ
5te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam
kīrtayantaḥ svanāmāni tasya pādau vavandire
6dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām
kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ
7viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca
pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate
8tatas tat param āścaryaṃ vicitraṃ mahad adbhutam
śuśruvus te tadā vīrāḥ pitus te janma bhārata
9tad upaśrutya te karma vāsudevasya dhīmataḥ
pūjārhaṃ pūjayām āsuḥ kṛṣṇaṃ devakinandanam
10tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ
ājagāma mahātejā nagaraṃ nāgasāhvayam
11tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ
saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā
12tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai
yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt
13bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam
upayoktuṃ tad icchāmi vājimedhe mahākratau
14tad anujñātum icchāmi bhavatā munisattama
tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ
15vyāsa uvāca
15anujānāmi rājaṃs tvāṃ kriyatāṃ yad anantaram
yajasva vājimedhena vidhivad dakṣiṇāvatā
16aśvamedho hi rājendra pāvanaḥ sarvapāpmanām
teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ
17vaiśaṃpāyana uvāca
17ity uktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ
aśvamedhasya kauravya cakārāharaṇe matim
18samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ
vāsudevam athāmantrya vāgmī vacanam abravīt
19devakī suprajā devī tvayā puruṣasattama
yad brūyāṃ tvāṃ mahābāho tat kṛthās tvam ihācyuta
20tvatprabhāvārjitān bhogān aśnīma yadunandana
parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī
21dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ
tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho
tvaṃ hi yajño 'kṣaraḥ sarvas tvaṃ dharmas tvaṃ prajāpatiḥ
22vāsudeva uvāca
22tvam evaitan mahābāho vaktum arhasy ariṃdama
tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ
23tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase
guṇabhūtāḥ sma te rājaṃs tvaṃ no rājan mato guruḥ
24yajasva madanujñātaḥ prāpta eva kratur mayā
yunaktu no bhavān kārye yatra vāñchasi bhārata
satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha
25bhīmasenārjunau caiva tathā mādravatīsutau
iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata