Book 14 Chapter 66
1vaiśaṃpāyana uvāca
1utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā
dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt
2puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ
parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam
3iṣīkā droṇaputreṇa bhīmasenārtham udyatā
sottarāyāṃ nipatitā vijaye mayi caiva ha
4seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava
yan na paśyāmi durdharṣa mama putrasutaṃ vibho
5kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ
bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau
6śrutvābhimanyos tanayaṃ jātaṃ ca mṛtam eva ca
muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ
7abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ
te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ
8bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana
abhimanyoḥ sutāt kṛṣṇa mṛtāj jātād ariṃdama
9sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā
pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama
10yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava
tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana
11akāmaṃ tvā kariṣyāmi brahmabandho narādhama
ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam
12ity etad vacanaṃ śrutvā jānamānā balaṃ tava
prasādaye tvā durdharṣa jīvatām abhimanyujaḥ
13yady evaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham
saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya
14abhimanyoḥ suto vīra na saṃjīvati yady ayam
jīvati tvayi durdharṣa kiṃ kariṣyāmy ahaṃ tvayā
15saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam
sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ
16tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ
sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama
17icchann api hi lokāṃs trīñ jīvayethā mṛtān imān
kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam
18prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te
kuruṣva pāṇḍuputrāṇām imaṃ param anugraham
19svaseti vā mahābāho hataputreti vā punaḥ
prapannā mām iyaṃ veti dayāṃ kartum ihārhasi