Book 14 Chapter 65
1vaiśaṃpāyana uvāca
1etasminn eva kāle tu vāsudevo 'pi vīryavān
upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam
2samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ
yathokto dharmaputreṇa vrajan sa svapurīṃ prati
3raukmiṇeyena sahito yuyudhānena caiva ha
cārudeṣṇena sāmbena gadena kṛtavarmaṇā
4sāraṇena ca vīreṇa niśaṭhenolmukena ca
baladevaṃ puraskṛtya subhadrāsahitas tadā
5draupadīm uttarāṃ caiva pṛthāṃ cāpy avalokakaḥ
samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ
6tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ
pratyagṛhṇād yathānyāyaṃ viduraś ca mahāmanāḥ
7tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ
vidureṇa mahātejās tathaiva ca yuyutsunā
8vasatsu vṛṣṇivīreṣu tatrātha janamejaya
jajñe tava pitā rājan parikṣit paravīrahā
9sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ
śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ
10hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ
āviśya pradiśaḥ sarvāḥ punar eva vyupāramat
11tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā
yuyudhānadvitīyo vai vyathitendriyamānasaḥ
12tatas tvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām
krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ
13pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm
savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa
14tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā
provāca rājaśārdūla bāṣpagadgadayā girā
15vāsudeva mahābāho suprajā devakī tvayā
tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam
16yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho
aśvatthāmnā hato jātas tam ujjīvaya keśava
17tvayā hy etat pratijñātam aiṣīke yadunandana
ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho
18so 'yaṃ jāto mṛtas tāta paśyainaṃ puruṣarṣabha
uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava
19dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā
sahadevaṃ ca durdharṣa sarvān nas trātum arhasi
20asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca
pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me
21abhimanyoś ca bhadraṃ te priyasya sadṛśasya ca
priyam utpādayādya tvaṃ pretasyāpi janārdana
22uttarā hi priyoktaṃ vai kathayaty arisūdana
abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ
23abravīt kila dāśārha vairāṭīm ārjuniḥ purā
mātulasya kulaṃ bhadre tava putro gamiṣyati
24gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati
astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam
25ity etat praṇayāt tāta saubhadraḥ paravīrahā
kathayām āsa durdharṣas tathā caitan na saṃśayaḥ
26tās tvāṃ vayaṃ praṇamyeha yācāmo madhusūdana
kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam
27evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā
ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi
28abruvaṃś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ
svasrīyo vāsudevasya mṛto jāta iti prabho
29evam ukte tataḥ kuntīṃ pratyagṛhṇāj janārdanaḥ
bhūmau nipatitāṃ caināṃ sāntvayām āsa bhārata