Book 14 Chapter 62
1janamejaya uvāca
1śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā
aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha
2ratnaṃ ca yan maruttena nihitaṃ pṛthivītale
tad avāpa kathaṃ ceti tan me brūhi dvijottama
3vaiśaṃpāyana uvāca
3śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ
bhrātṝn sarvān samānāyya kāle vacanam abravīt
arjunaṃ bhīmasenaṃ ca mādrīputrau yamāv api
4śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yan mahātmanā
kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā
5tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā
guruṇā dharmaśīlena vyāsenādbhutakarmaṇā
6bhīṣmeṇa ca mahāprājña govindena ca dhīmatā
saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ
7āyatyāṃ ca tadātve ca sarveṣāṃ tad dhi no hitam
anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ
8iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ
tac cācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ
9yady etad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi
tad ānayāmahe sarve kathaṃ vā bhīma manyase
10ity uktavākye nṛpatau tadā kurukulodvaha
bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt
11rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā
vyāsākhyātasya vittasya samupānayanaṃ prati
12yadi tat prāpnuyāmeha dhanam āvikṣitaṃ prabho
kṛtam eva mahārāja bhaved iti matir mama
13te vayaṃ praṇipātena girīśasya mahātmanaḥ
tad ānayāma bhadraṃ te samabhyarcya kapardinam
14taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃś ca tān
prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ
15rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ
te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje
16śrutvaivaṃ vadatas tasya vākyaṃ bhīmasya bhārata
prīto dharmātmajo rājā babhūvātīva bhārata
arjunapramukhāś cāpi tathety evābruvan mudā
17kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam
senām ājñāpayām āsur nakṣatre 'hani ca dhruve
18tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca
arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram
19modakaiḥ pāyasenātha māṃsāpūpais tathaiva ca
āśāsya ca mahātmānaṃ prayayur muditā bhṛśam
20teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhāny atha
prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāś ca te
21tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca
brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ
22samanujñāpya rājānaṃ putraśokasamāhatam
dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām
23mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam
saṃpūjyamānāḥ pauraiś ca brāhmaṇaiś ca manīṣibhiḥ