Book 14 Chapter 60
1vaiśaṃpāyana uvāca
1kathayann eva tu tadā vāsudevaḥ pratāpavān
mahābhāratayuddhaṃ tat kathānte pitur agrataḥ
2abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata
apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ
3mā dauhitravadhaṃ śrutvā vasudevo mahātyayam
duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ
4subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe
ācakṣva kṛṣṇa saubhadravadham ity apatad bhuvi
5tām apaśyan nipatitāṃ vasudevaḥ kṣitau tadā
dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ
6tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ
vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt
7nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ
yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan
8tad bhāgineyanidhanaṃ tattvenācakṣva me vibho
sadṛśākṣas tava kathaṃ śatrubhir nihato raṇe
9durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā
yatra me hṛdayaṃ duḥkhāc chatadhā na vidīryate
10kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati
māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama
11āhavaṃ pṛṣṭhataḥ kṛtvā kaccin na nihataḥ paraiḥ
kaccin mukhaṃ na govinda tenājau vikṛtaṃ kṛtam
12sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ
bālabhāvena vijayam ātmano 'kathayat prabhuḥ
13kaccin na vikṛto bālo droṇakarṇakṛpādibhiḥ
dharaṇyāṃ nihataḥ śete tan mamācakṣva keśava
14sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam
spardhate sma raṇe nityaṃ duhituḥ putrako mama
15evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam
pitaraṃ duḥkhitataro govindo vākyam abravīt
16na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani
na pṛṣṭhataḥ kṛtaś cāpi saṃgrāmas tena dustaraḥ
17nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ
khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ
18eko hy ekena satataṃ yudhyamāno yadi prabho
na sa śakyeta saṃgrāme nihantum api vajriṇā
19samāhūte tu saṃgrāme pārthe saṃśaptakais tadā
paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave
20tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ
dauhitras tava vārṣṇeya dauḥśāsanivaśaṃ gataḥ
21nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate
na hi vyasanam āsādya sīdante sannarāḥ kva cit
22droṇakarṇaprabhṛtayo yena pratisamāsitāḥ
raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam
23sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ
śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ
24tasmiṃs tu nihate vīre subhadreyaṃ svasā mama
duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha
25draupadīṃ ca samāsādya paryapṛcchata duḥkhitā
ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham
26asyās tu vacanaṃ śrutvā sarvās tāḥ kuruyoṣitaḥ
bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat
27uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ
kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha
28nanu nāma sa vairāṭi śrutvā mama giraṃ purā
bhavanān niṣpataty āśu kasmān nābhyeti te patiḥ
29abhimanyo kuśalino mātulās te mahārathāḥ
kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam
30ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama
kasmād eva vilapatīṃ nādyeha pratibhāṣase
31evamādi tu vārṣṇeyyās tad asyāḥ paridevitam
śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt
32subhadre vāsudevena tathā sātyakinā raṇe
pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā
33īdṛśo martyadharmo 'yaṃ mā śuco yadunandini
putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim
34kule mahati jātāsi kṣatriyāṇāṃ mahātmanām
mā śucaś capalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe
35uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe
putram eṣā hi tasyāśu janayiṣyati bhāminī
36evam āśvāsayitvaināṃ kuntī yadukulodvaha
vihāya śokaṃ durdharṣaṃ śrāddham asya hy akalpayat
37samanujñāpya dharmajñā rājānaṃ bhīmam eva ca
yamau yamopamau caiva dadau dānāny anekaśaḥ
38tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha
samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam
39vairāṭi neha saṃtāpas tvayā kāryo yaśasvini
bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum
40evam uktvā tataḥ kuntī virarāma mahādyute
tām anujñāpya caivemāṃ subhadrāṃ samupānayam
41evaṃ sa nidhanaṃ prāpto dauhitras tava mādhava
saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ