Book 14 Chapter 52
1vaiśaṃpāyana uvāca
1tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ
pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ
2punaḥ punaś ca vārṣṇeyaṃ paryaṣvajata phalgunaḥ
ā cakṣurviṣayāc cainaṃ dadarśa ca punaḥ punaḥ
3kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām
saṃjahāra tadā dṛṣṭiṃ kṛṣṇaś cāpy aparājitaḥ
4tasya prayāṇe yāny āsan nimittāni mahātmanaḥ
bahūny adbhutarūpāṇi tāni me gadataḥ śṛṇu
5vāyur vegena mahatā rathasya purato vavau
kurvan niḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam
6vavarṣa vāsavaś cāpi toyaṃ śuci sugandhi ca
divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ
7sa prayāto mahābāhuḥ sameṣu marudhanvasu
dadarśātha muniśreṣṭham uttaṅkam amitaujasam
8sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ
pūjitas tena ca tadā paryapṛcchad anāmayam
9sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam
uttaṅko brāhmaṇaśreṣṭhas tataḥ papraccha mādhavam
10kaccic chaure tvayā gatvā kurupāṇḍavasadma tat
kṛtaṃ saubhrātram acalaṃ tan me vyākhyātum arhasi
11abhisaṃdhāya tān vīrān upāvṛtto 'si keśava
saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava
12kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ
lokeṣu vihariṣyanti tvayā saha paraṃtapa
13svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham
kauraveṣu praśānteṣu tvayā nāthena mādhava
14yā me saṃbhāvanā tāta tvayi nityam avartata
api sā saphalā kṛṣṇa kṛtā te bharatān prati
15vāsudeva uvāca
15kṛto yatno mayā brahman saubhrātre kauravān prati
na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā
16tatas te nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ
na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā
maharṣe viditaṃ nūnaṃ sarvam etat tavānagha
17te 'tyakrāman matiṃ mahyaṃ bhīṣmasya vidurasya ca
tato yamakṣayaṃ jagmuḥ samāsādyetaretaram
18pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ
dhārtarāṣṭrāś ca nihatāḥ sarve sasutabāndhavāḥ
19ity uktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ
uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane
20yasmāc chaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ
saṃbandhinaḥ priyās tasmāc chapsye 'haṃ tvām asaṃśayam
21na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ
tasmān manyuparītas tvāṃ śapsyāmi madhusūdana
22tvayā hi śaktena satā mithyācāreṇa mādhava
upacīrṇāḥ kuruśreṣṭhā yas tv etān samupekṣathāḥ
23vāsudeva uvāca
23śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana
gṛhāṇānunayaṃ cāpi tapasvī hy asi bhārgava
24śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai
na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān
25na ca te tapaso nāśam icchāmi japatāṃ vara
tapas te sumahad dīptaṃ guravaś cāpi toṣitāḥ
26kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama
duḥkhārjitasya tapasas tasmān necchāmi te vyayam