Book 14 Chapter 51
1vaiśaṃpāyana uvāca
1tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam
muhūrtād iva cācaṣṭa yuktam ity eva dārukaḥ
2tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ
sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam
3ity uktāḥ sainikās te tu sajjībhūtā viśāṃ pate
ācakhyuḥ sajjam ity eva pārthāyāmitatejase
4tatas tau ratham āsthāya prayātau kṛṣṇapāṇḍavau
vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṃ pate
5rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ
punar evābravīd vākyam idaṃ bharatasattama
6tvatprasādāj jayaḥ prāpto rājñā vṛṣṇikulodvaha
nihatāḥ śatravaś cāpi prāptaṃ rājyam akaṇṭakam
7nāthavantaś ca bhavatā pāṇḍavā madhusūdana
bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram
8viśvakarman namas te 'stu viśvātman viśvasaṃbhava
yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ
9tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana
ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho
10tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam
tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam
11pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam
hasitaṃ te 'malā jyotsnā ṛtavaś cendriyānvayāḥ
12prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ
prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate
13ratis tuṣṭir dhṛtiḥ kṣāntis tvayi cedaṃ carācaram
tvam eveha yugānteṣu nidhanaṃ procyase 'nagha
14sudīrgheṇāpi kālena na te śakyā guṇā mayā
ātmā ca paramo vaktuṃ namas te nalinekṣaṇa
15vidito me 'si durdharṣa nāradād devalāt tathā
kṛṣṇadvaipāyanāc caiva tathā kurupitāmahāt
16tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ
yac cānugrahasaṃyuktam etad uktaṃ tvayānagha
17etat sarvam ahaṃ samyag ācariṣye janārdana
idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā
18yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ
tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave
19bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā
duryodhanasya saṃgrāme tava buddhiparākramaiḥ
20karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ
saindhavasya ca pāpasya bhūriśravasa eva ca
21ahaṃ ca prīyamāṇena tvayā devakinandana
yad uktas tat kariṣyāmi na hi me 'tra vicāraṇā
22rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram
codayiṣyāmi dharmajña gamanārthaṃ tavānagha
23rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho
acirāc caiva dṛṣṭā tvaṃ mātulaṃ madhusūdana
baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān
24evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam
tathā viviśatuś cobhau saṃprahṛṣṭanarākulam
25tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam
dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram
26viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram
bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau
dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam
27gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm
subhadrādyāś ca tāḥ sarvā bharatānāṃ striyas tathā
dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai
28tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau
nivedya nāmadheye sve tasya pādāv agṛhṇatām
29gāndhāryāś ca pṛthāyāś ca dharmarājñas tathaiva ca
bhīmasya ca mahātmānau tathā pādāv agṛhṇatām
30kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalam avyayam
taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatas taṃ paryupāsatām
31tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān
janārdanaṃ ca medhāvī vyasarjayata vai gṛhān
32te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam
dhanaṃjayagṛhān eva yayau kṛṣṇas tu vīryavān
33tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ
kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān
34prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau
dharmarājasya bhavanaṃ jagmatuḥ paramārcitau
yatrāste sa sahāmātyo dharmarājo mahāmanāḥ
35tatas tau tat praviśyātha dadṛśāte mahābalau
dharmarājānam āsīnaṃ devarājam ivāśvinau
36tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau
niṣīdatur anujñātau prīyamāṇena tena vai
37tataḥ sa rājā medhāvī vivakṣū prekṣya tāv ubhau
provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ
38vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau
brūta kartāsmi sarvaṃ vāṃ na cirān mā vicāryatām
39ity ukte phalgunas tatra dharmarājānam abravīt
vinītavad upāgamya vākyaṃ vākyaviśāradaḥ
40ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān
bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati
41sa gacched abhyanujñāto bhavatā yadi manyase
ānartanagarīṃ vīras tad anujñātum arhasi
42yudhiṣṭhira uvāca
42puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana
purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum
43rocate me mahābāho gamanaṃ tava keśava
mātulaś ciradṛṣṭo me tvayā devī ca devakī
44mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava
pūjayethā mahāprājña madvākyena yathārhataḥ
45smarethāś cāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam
phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava
46ānartān avalokya tvaṃ pitaraṃ ca mahābhuja
vṛṣṇīṃś ca punar āgaccher hayamedhe mamānagha
47sa gaccha ratnāny ādāya vividhāni vasūni ca
yac cāpy anyan manojñaṃ te tad apy ādatsva sātvata
48iyaṃ hi vasudhā sarvā prasādāt tava mādhava
asmān upagatā vīra nihatāś cāpi śatravaḥ
49evaṃ bruvati kauravye dharmarāje yudhiṣṭhire
vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
50tavaiva ratnāni dhanaṃ ca kevalam; dharā ca kṛtsnā tu mahābhujādya vai
yad asti cānyad draviṇaṃ gṛheṣu me; tvam eva tasyeśvara nityam īśvaraḥ
51tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān
pitṛṣvasām abhyavadad yathāvidhi; saṃpūjitaś cāpy agamat pradakṣiṇam
52tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ
viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hariḥ
53rathaṃ subhadrām adhiropya bhāminīṃ; yudhiṣṭhirasyānumate janārdanaḥ
pitṛṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṃvṛtaḥ
54tam anvagād vānaravaryaketanaḥ; sasātyakir mādravatīsutāv api
agādhabuddhir viduraś ca mādhavaṃ; svayaṃ ca bhīmo gajarājavikramaḥ
55nivartayitvā kururāṣṭravardhanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān
janārdano dārukam āha satvaraḥ; pracodayāśvān iti sātyakis tadā
56tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ
yathā nihatyārigaṇāñ śatakratur; divaṃ tathānartapurīṃ pratāpavān