Book 14 Chapter 50
1brahmovāca
1bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ
niyame ca visarge ca bhūtātmā mana eva ca
2adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā
buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate
3indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ
indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā
4mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham
tam āruhya sa bhūtātmā samantāt paridhāvati
5indriyagrāmasaṃyukto manaḥsārathir eva ca
buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ
6evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham
sa dhīraḥ sarvalokeṣu na moham adhigacchati
7avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam
candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam
8nadīparvatajālaiś ca sarvataḥ paribhūṣitam
vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam
9ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ
etad brahmavanaṃ nityaṃ yasmiṃś carati kṣetravit
10loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca
tāny evāgre pralīyante paścād bhūtakṛtā guṇāḥ
guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ
11devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ
sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt
12ete viśvakṛto viprā jāyante ha punaḥ punaḥ
tebhyaḥ prasūtās teṣv eva mahābhūteṣu pañcasu
pralīyante yathākālam ūrmayaḥ sāgare yathā
13viśvasṛgbhyas tu bhūtebhyo mahābhūtāni gacchati
bhūtebhyaś cāpi pañcabhyo mukto gacchet prajāpatim
14prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ
tathaiva vedān ṛṣayas tapasā pratipedire
15tapasaś cānupūrvyeṇa phalamūlāśinas tathā
trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ
16oṣadhāny agadādīnī nānāvidyāś ca sarvaśaḥ
tapasaiva prasidhyanti tapomūlaṃ hi sādhanam
17yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam
tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam
18surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ
tapasaiva sutaptena mucyante kilbiṣāt tataḥ
19manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ
yāni cānyāni bhūtāni trasāni sthāvarāṇi ca
20tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā
tathaiva tapasā devā mahābhāgā divaṃ gatāḥ
21āśīryuktāni karmāṇi kurvate ye tv atandritāḥ
ahaṃkārasamāyuktās te sakāśe prajāpateḥ
22dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ
prāpnuvanti mahātmāno mahāntaṃ lokam uttamam
23dhyānayogād upāgamya prasannamatayaḥ sadā
sukhopacayam avyaktaṃ praviśanty ātmavattayā
24dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ
avyaktaṃ praviśantīha mahāntaṃ lokam uttamam
25avyaktād eva saṃbhūtaḥ samayajño gataḥ punaḥ
tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam
26vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ
kṣetrajña iti taṃ vidyād yas taṃ veda sa vedavit
27cittaṃ cittād upāgamya munir āsīta saṃyataḥ
yaccittas tanmanā bhūtvā guhyam etat sanātanam
28avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam
nibodhata yathā hīdaṃ guṇair lakṣaṇam ity uta
29dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
mameti ca bhaven mṛtyur na mameti ca śāśvatam
30karma ke cit praśaṃsanti mandabuddhitarā narāḥ
ye tu buddhā mahātmāno na praśaṃsanti karma te
31karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ
puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam
32tasmāt karmasu niḥsnehā ye ke cit pāradarśinaḥ
vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ
33apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam
ya enaṃ vindate 'tmānam agrāhyam amṛtāśinam
agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ
34apohya sarvasaṃkalpān saṃyamyātmānam ātmani
sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate
35prasādenaiva sattvasya prasādaṃ samavāpnuyāt
lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam
36gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ
pravṛttayaś ca yāḥ sarvāḥ paśyanti pariṇāmajāḥ
37eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ
eṣā jñānavatāṃ prāptir etad vṛttam aninditam
38samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā
śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā
39etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ
evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha
40gurur uvāca
40ity uktās te tu munayo brahmaṇā guruṇā tathā
kṛtavanto mahātmānas tato lokān avāpnuvan
41tvam apy etan mahābhāga yathoktaṃ brahmaṇo vacaḥ
samyag ācara śuddhātmaṃs tataḥ siddhim avāpsyasi
42vāsudeva uvāca
42ity uktaḥ sa tadā śiṣyo guruṇā dharmam uttamam
cakāra sarvaṃ kaunteya tato mokṣam avāptavān
43kṛtakṛtyaś ca sa tadā śiṣyaḥ kurukulodvaha
tat padaṃ samanuprāpto yatra gatvā na śocati
44arjuna uvāca
44ko nv asau brāhmaṇaḥ kṛṣṇa kaś ca śiṣyo janārdana
śrotavyaṃ cen mayaitad vai tat tvam ācakṣva me vibho
45vāsudeva uvāca
45ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me
tvatprītyā guhyam etac ca kathitaṃ me dhanaṃjaya
46mayi ced asti te prītir nityaṃ kurukulodvaha
adhyātmam etac chrutvā tvaṃ samyag ācara suvrata
47tatas tvaṃ samyag ācīrṇe dharme 'smin kurunandana
sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam
48pūrvam apy etad evoktaṃ yuddhakāla upasthite
mayā tava mahābāho tasmād atra manaḥ kuru
49mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho
tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna
50vaiśaṃpāyana uvāca
50ity uktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ
gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai
51sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram
samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi