Book 14 Chapter 48
1brahmovāca
1ke cid brahmamayaṃ vṛkṣaṃ ke cid brahmamayaṃ mahat
ke cit puruṣam avyaktaṃ ke cit param anāmayam
manyante sarvam apy etad avyaktaprabhavāvyayam
2ucchvāsamātram api ced yo 'ntakāle samo bhavet
ātmānam upasaṃgamya so 'mṛtatvāya kalpate
3nimeṣamātram api cet saṃyamyātmānam ātmani
gacchaty ātmaprasādena viduṣāṃ prāptim avyayām
4prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ
daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ
5evaṃ pūrvaṃ prasannātmā labhate yad yad icchati
avyaktāt sattvam udriktam amṛtatvāya kalpate
6sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ
anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam
na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ
7kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate
8etenaivānumānena manyante 'tha manīṣiṇaḥ
sattvaṃ ca puruṣaś caikas tatra nāsti vicāraṇā
9āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ
kṣetrajñasattvayor aikyam ity etan nopapadyate
10pṛthagbhūtas tato nityam ity etad avicāritam
pṛthagbhāvaś ca vijñeyaḥ sahajaś cāpi tattvataḥ
11tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ
maśakodumbare tv aikyaṃ pṛthaktvam api dṛśyate
12matsyo yathānyaḥ syād apsu saṃprayogas tathānayoḥ
saṃbandhas toyabindūnāṃ parṇe kokanadasya ca
13gurur uvāca
13ity uktavantaṃ te viprās tadā lokapitāmaham
punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ
14ṛṣaya ūcuḥ
14kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam
vyāhatām iva paśyāmo dharmasya vividhāṃ gatim
15ūrdhvaṃ dehād vadanty eke naitad astīti cāpare
ke cit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare
16anityaṃ nityam ity eke nāsty astīty api cāpare
ekarūpaṃ dvidhety eke vyāmiśram iti cāpare
ekam eke pṛthak cānye bahutvam iti cāpare
17manyante brāhmaṇā evaṃ prājñās tattvārthadarśinaḥ
jaṭājinadharāś cānye muṇḍāḥ ke cid asaṃvṛtāḥ
18asnānaṃ ke cid icchanti snānam ity api cāpare
āhāraṃ ke cid icchanti ke cic cānaśane ratāḥ
19karma ke cit praśaṃsanti praśāntim api cāpare
deśakālāv ubhau ke cin naitad astīti cāpare
ke cin mokṣaṃ praśaṃsanti ke cid bhogān pṛthagvidhān
20dhanāni ke cid icchanti nirdhanatvaṃ tathāpare
upāsyasādhanaṃ tv eke naitad astīti cāpare
21ahiṃsāniratāś cānye ke cid dhiṃsāparāyaṇāḥ
puṇyena yaśasety eke naitad astīti cāpare
22sadbhāvaniratāś cānye ke cit saṃśayite sthitāḥ
duḥkhād anye sukhād anye dhyānam ity apare sthitāḥ
23yajñam ity apare dhīrāḥ pradānam iti cāpare
sarvam eke praśaṃsanti na sarvam iti cāpare
24tapas tv anye praśaṃsanti svādhyāyam apare janāḥ
jñānaṃ saṃnyāsam ity eke svabhāvaṃ bhūtacintakāḥ
25evaṃ vyutthāpite dharme bahudhā vipradhāvati
niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama
26idaṃ śreya idaṃ śreya ity evaṃ prasthito janaḥ
yo hi yasmin rato dharme sa taṃ pūjayate sadā
27tatra no vihatā prajñā manaś ca bahulīkṛtam
etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama
28ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati
sattvakṣetrajñayoś caiva saṃbandhaḥ kena hetunā
29evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ
tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān