Book 14 Chapter 43
1brahmovāca
1manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ
kuñjaro vāhanānāṃ ca siṃhaś cāraṇyavāsinām
2aviḥ paśūnāṃ sarveṣām ākhuś ca bilavāsinām
gavāṃ govṛṣabhaś caiva strīṇāṃ puruṣa eva ca
3nyagrodho jambuvṛkṣaś ca pippalaḥ śālmalis tathā
śiṃśapā meṣaśṛṅgaś ca tathā kīcakaveṇavaḥ
ete drumāṇāṃ rājāno loke 'smin nātra saṃśayaḥ
4himavān pāriyātraś ca sahyo vindhyas trikūṭavān
śveto nīlaś ca bhāsaś ca kāṣṭhavāṃś caiva parvataḥ
5śubhaskandho mahendraś ca mālyavān parvatas tathā
ete parvatarājāno gaṇānāṃ marutas tathā
6sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ
yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ
7ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate
arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate
8agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ
oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ
9tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ
dakṣiṇānāṃ tathā yajño vedānām ṛṣayas tathā
10diśām udīcī viprāṇāṃ somo rājā pratāpavān
kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ
eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ
11sarveṣām eva bhūtānām ahaṃ brahmamayo mahān
bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate
12rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān
īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ
13narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām
devadānavanāgānāṃ sarveṣām īśvaro hi saḥ
14bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā
māheśvarī mahādevī procyate pārvatīti yā
15umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām
ratīnāṃ vasumatyas tu strīṇām apsarasas tathā
16dharmakāmāś ca rājāno brāhmaṇā dharmalakṣaṇāḥ
tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe
17rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ
hīnās te svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ
18rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ
te 'smiṃl loke pramodante pretya cānantyam eva ca
prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ
19ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam
ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā
20prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ
śabdalakṣaṇam ākāśaṃ vāyus tu sparśalakṣaṇaḥ
21jyotiṣāṃ lakṣaṇaṃ rūpam āpaś ca rasalakṣaṇāḥ
dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā
22svaravyañjanasaṃskārā bhāratī satyalakṣaṇā
manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt
23manasā cintayāno 'rthān buddhyā caiva vyavasyati
buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ
24lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam
pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam
25tasmāj jñānaṃ puraskṛtya saṃnyased iha buddhimān
saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim
atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam
26dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivan mayā
guṇānāṃ grahaṇaṃ samyag vakṣyāmy aham ataḥ param
27pārthivo yas tu gandho vai ghrāṇeneha sa gṛhyate
ghrāṇasthaś ca tathā vāyur gandhajñāne vidhīyate
28apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate
jihvāsthaś ca tathā somo rasajñāne vidhīyate
29jyotiṣaś ca guṇo rūpaṃ cakṣuṣā tac ca gṛhyate
cakṣuḥsthaś ca tathādityo rūpajñāne vidhīyate
30vāyavyas tu tathā sparśas tvacā prajñāyate ca saḥ
tvaksthaś caiva tathā vāyuḥ sparśajñāne vidhīyate
31ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate
śrotrasthāś ca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ
32manasas tu guṇaś cintā prajñayā sa tu gṛhyate
hṛdisthacetanādhātur manojñāne vidhīyate
33buddhir adhyavasāyena dhyānena ca mahāṃs tathā
niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ
34aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ
tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ
35avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam
sadā paśyāmy ahaṃ līnaṃ vijānāmi śṛṇomi ca
36puruṣas tad vijānīte tasmāt kṣetrajña ucyate
guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati
37ādimadhyāvasānāntaṃ sṛjyamānam acetanam
na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ
38na satyaṃ veda vai kaś cit kṣetrajñas tv eva vindati
guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat
39tasmād guṇāṃś ca tattvaṃ ca parityajyeha tattvavit
kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśaty atha
40nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca
acalaś cāniketaś ca kṣetrajñaḥ sa paro vibhuḥ