Book 14 Chapter 39
1brahmovāca
1naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ
avicchinnāni dṛśyante rajaḥ sattvaṃ tamas tathā
2anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ
anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ
3yāvat sattvaṃ tamas tāvad vartate nātra saṃśayaḥ
yāvat tamaś ca sattvaṃ ca rajas tāvad ihocyate
4saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ
saṃghātavṛttayo hy ete vartante hetvahetubhiḥ
5udrekavyatirekāṇāṃ teṣām anyonyavartinām
vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ
6vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet
alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
7udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet
alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
8udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet
alpaṃ tatra rajo jñeyaṃ tamaś cālpataraṃ tataḥ
9sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā
na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate
10ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
jaghanyaguṇasaṃyuktā yānty adhas tāmasā janāḥ
11tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam
ity evaṃ triṣu varṇeṣu vivartante guṇās trayaḥ
12dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ
tamaḥ sattvaṃ rajaś caiva pṛthaktvaṃ nānuśuśruma
13dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet
adhvagāḥ paritapyeraṃs tṛṣṇārtā duḥkhabhāginaḥ
14ādityaḥ sattvam uddiṣṭaṃ kucorās tu yathā tamaḥ
paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate
15prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ
upaplavas tu vijñeyas tāmasas tasya parvasu
16evaṃ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ
paryāyeṇa ca vartante tatra tatra tathā tathā
17sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ
rājasās tu vivartante snehabhāvas tu sāttvikaḥ
18ahas tridhā tu vijñeyaṃ tridhā rātrir vidhīyate
māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayas tathā
19tridhā dānāni dīyante tridhā yajñaḥ pravartate
tridhā lokās tridhā vedās tridhā vidyās tridhā gatiḥ
20bhūtaṃ bhavyaṃ bhaviṣyac ca dharmo 'rthaḥ kāma ity api
prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ
21yat kiṃ cid iha vai loke sarvam eṣv eva tat triṣu
trayo guṇāḥ pravartante avyaktā nityam eva tu
sattvaṃ rajas tamaś caiva guṇasargaḥ sanātanaḥ
22tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ
prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau
23anudriktam anūnaṃ ca hy akampam acalaṃ dhruvam
sad asac caiva tat sarvam avyaktaṃ triguṇaṃ smṛtam
jñeyāni nāmadheyāni narair adhyātmacintakaiḥ
24avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ
vimuktadehaḥ pravibhāgatattvavit; sa mucyate sarvaguṇair nirāmayaḥ