Book 14 Chapter 38
1brahmovāca
1ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam
sarvabhūtahitaṃ loke satāṃ dharmam aninditam
2ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
3kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
akrodhaś cānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ
4mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ
evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute
5nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ
akāmahata ity eṣa satāṃ dharmaḥ sanātanaḥ
6viśrambho hrīs titikṣā ca tyāgaḥ śaucam atandritā
ānṛśaṃsyam asaṃmoho dayā bhūteṣv apaiśunam
7harṣas tuṣṭir vismayaś ca vinayaḥ sādhuvṛttatā
śāntikarma viśuddhiś ca śubhā buddhir vimocanam
8upekṣā brahmacaryaṃ ca parityāgaś ca sarvaśaḥ
nirmamatvam anāśīstvam aparikrītadharmatā
9mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam
mudhā pratigrahaś caiva mudhā dharmo mudhā tapaḥ
10evaṃvṛttās tu ye ke cil loke 'smin sattvasaṃśrayāḥ
brāhmaṇā brahmayonisthās te dhīrāḥ sādhudarśinaḥ
11hitvā sarvāṇi pāpāni niḥśokā hy ajarāmarāḥ
divaṃ prāpya tu te dhīrāḥ kurvate vai tatas tataḥ
12īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaś ca te
vikurvate mahātmāno devās tridivagā iva
13ūrdhvasrotasa ity ete devā vaikārikāḥ smṛtāḥ
vikurvate prakṛtyā vai divaṃ prāptās tatas tataḥ
yad yad icchanti tat sarvaṃ bhajante vibhajanti ca
14ity etat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ
etad vijñāya vidhival labhate yad yad icchati
15prakīrtitāḥ sattvaguṇā viśeṣato; yathāvad uktaṃ guṇavṛttam eva ca
naras tu yo veda guṇān imān sadā; guṇān sa bhuṅkte na guṇaiḥ sa bhujyate