Book 14 Chapter 36
1brahmovāca
1tad avyaktam anudriktaṃ sarvavyāpi dhruvaṃ sthiram
navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam
2ekādaśaparikṣepaṃ mano vyākaraṇātmakam
buddhisvāmikam ity etat param ekādaśaṃ bhavet
3trīṇi srotāṃsi yāny asminn āpyāyante punaḥ punaḥ
praṇāḍyas tisra evaitāḥ pravartante guṇātmikāḥ
4tamo rajas tathā sattvaṃ guṇān etān pracakṣate
anyonyamithunāḥ sarve tathānyonyānujīvinaḥ
5anyonyāpāśrayāś caiva tathānyonyānuvartinaḥ
anyonyavyatiṣaktāś ca triguṇāḥ pañca dhātavaḥ
6tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ
rajasaś cāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ
7niyamyate tamo yatra rajas tatra pravartate
niyamyate rajo yatra sattvaṃ tatra pravartate
8naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam
adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu
9pravṛttyātmakam evāhū rajaḥ paryāyakārakam
pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam
10prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā
sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam
11eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ
samāsavyāsayuktāni tattvatas tāni vitta me
12saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ
svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam
13asmṛtiś cāvipākaś ca nāstikyaṃ bhinnavṛttitā
nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā
14akṛte kṛtamānitvam ajñāne jñānamānitā
amaitrī vikṛto bhāvo aśraddhā mūḍhabhāvanā
15anārjavam asaṃjñatvaṃ karma pāpam acetanā
gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ
16sarva ete guṇā viprās tāmasāḥ saṃprakīrtitāḥ
ye cānye niyatā bhāvā loke 'smin mohasaṃjñitāḥ
17tatra tatra niyamyante sarve te tāmasā guṇāḥ
parivādakathā nityaṃ devabrāhmaṇavaidikāḥ
18atyāgaś cābhimānaś ca moho manyus tathākṣamā
matsaraś caiva bhūteṣu tāmasaṃ vṛttam iṣyate
19vṛthārambhāś ca ye ke cid vṛthādānāni yāni ca
vṛthābhakṣaṇam ity etat tāmasaṃ vṛttam iṣyate
20ativādo 'titikṣā ca mātsaryam atimānitā
aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate
21evaṃvidhās tu ye ke cil loke 'smin pāpakarmiṇaḥ
manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ
22teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām
avāṅnirayabhāvāya tiryaṅnirayagāminaḥ
23sthāvarāṇi ca bhūtāni paśavo vāhanāni ca
kravyādā dandaśūkāś ca kṛmikīṭavihaṃgamāḥ
24aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ
unmattā badhirā mūkā ye cānye pāparogiṇaḥ
25magnās tamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ
avāksrotasa ity ete magnās tamasi tāmasāḥ
26teṣām utkarṣam udrekaṃ vakṣyāmy aham ataḥ param
yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ
27anyathā pratipannās tu vivṛddhā ye ca karmasu
svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām
28saṃskāreṇordhvam āyānti yatamānāḥ salokatām
svargaṃ gacchanti devānām ity eṣā vaidikī śrutiḥ
29anyathā pratipannās tu vivṛddhāḥ sveṣu karmasu
punarāvṛttidharmāṇas te bhavantīha mānuṣāḥ
30pāpayoniṃ samāpannāś caṇḍālā mūkacūcukāḥ
varṇān paryāyaśaś cāpi prāpnuvanty uttarottaram
31śūdrayonim atikramya ye cānye tāmasā guṇāḥ
srotomadhye samāgamya vartante tāmase guṇe
32abhiṣaṅgas tu kāmeṣu mahāmoha iti smṛtaḥ
ṛṣayo munayo devā muhyanty atra sukhepsavaḥ
33tamo moho mahāmohas tāmisraḥ krodhasaṃjñitaḥ
maraṇaṃ tv andhatāmisraṃ tāmisraṃ krodha ucyate
34bhāvato guṇataś caiva yonitaś caiva tattvataḥ
sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi
35ko nv etad budhyate sādhu ko nv etat sādhu paśyati
atattve tattvadarśī yas tamasas tattvalakṣaṇam
36tamoguṇā vo bahudhā prakīrtitā; yathāvad uktaṃ ca tamaḥ parāvaram
naro hi yo veda guṇān imān sadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate