Book 14 Chapter 35
1arjuna uvāca
1brahma yat paramaṃ vedyaṃ tan me vyākhyātum arhasi
bhavato hi prasādena sūkṣme me ramate matiḥ
2vāsudeva uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha
3kaś cid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam
śiṣyaḥ papraccha medhāvī kiṃ svic chreyaḥ paraṃtapa
4bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ
yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me
5tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha
kathayasva pravakṣyāmi yatra te saṃśayo dvija
6ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ
prāñjaliḥ paripapraccha yat tac chṛṇu mahāmate
7śiṣya uvāca
7kutaś cāhaṃ kutaś ca tvaṃ tat satyaṃ brūhi yat param
kuto jātāni bhūtāni sthāvarāṇi carāṇi ca
8kena jīvanti bhūtāni teṣām āyuḥ kim ātmakam
kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ
ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam
9etān me bhagavan praśnān yāthātathyena sattama
vaktum arhasi viprarṣe yathāvad iha tattvataḥ
10vāsudeva uvāca
10tasmai saṃpratipannāya yathāvat paripṛcchate
śiṣyāya guṇayuktāya śāntāya guruvartine
chāyābhūtāya dāntāya yataye brahmacāriṇe
11tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ
guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama
12brahmaproktam idaṃ dharmam ṛṣipravarasevitam
vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam
13bhūtabhavyabhaviṣyādidharmakāmārthaniścayam
siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam
14pravakṣye 'haṃ mahāprājña padam uttamam adya te
buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ
15upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam
bṛhaspatibharadvājau gautamo bhārgavas tathā
16vasiṣṭhaḥ kāśyapaś caiva viśvāmitro 'trir eva ca
mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ
17ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ
dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam
18taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ
papracchur vinayopetā niḥśreyasam idaṃ param
19kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt
ke no mārgāḥ śivāś ca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam
20kenobhau karmapanthānau mahattvaṃ kena vindati
pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau
21ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ
tat te 'haṃ saṃpravakṣyāmi śṛṇu śiṣya yathāgamam
22brahmovāca
22satyād bhūtāni jātāni sthāvarāṇi carāṇi ca
tapasā tāni jīvanti iti tad vitta suvratāḥ
23svāṃ yoniṃ punar āgamya vartante svena karmaṇā
satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam
24brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ
satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat
25tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ
atītakrodhasaṃtāpā niyatā dharmasetavaḥ
26anyonyaniyatān vaidyān dharmasetupravartakān
tān ahaṃ saṃpravakṣyāmi śāśvatān lokabhāvanān
27cāturvidyaṃ tathā varṇāṃś caturaś cāśramān pṛthak
dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ
28panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ
niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ
29gadatas taṃ mamādyeha panthānaṃ durvidaṃ param
nibodhata mahābhāgā nikhilena paraṃ padam
30brahmacārikam evāhur āśramaṃ prathamaṃ padam
gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param
tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam
31jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ
nopaiti yāvad adhyātmaṃ tāvad etān na paśyati
tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata
32phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane
vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate
33sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate
śraddhālakṣaṇam ity evaṃ dharmaṃ dhīrāḥ pracakṣate
34ity ete devayānā vaḥ panthānaḥ parikīrtitāḥ
sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ
35eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ
kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau
36atas tattvāni vakṣyāmi yāthātathyena hetunā
viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ
37mahān ātmā tathāvyaktam ahaṃkāras tathaiva ca
indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca
38viśeṣāḥ pañcabhūtānām ity eṣā vaidikī śrutiḥ
caturviṃśatir eṣā vas tattvānāṃ saṃprakīrtitā
39tattvānām atha yo veda sarveṣāṃ prabhavāpyayau
sa dhīraḥ sarvabhūteṣu na moham adhigacchati
40tattvāni yo vedayate yathātathaṃ; guṇāṃś ca sarvān akhilāś ca devatāḥ
vidhūtapāpmā pravimucya bandhanaṃ; sa sarvalokān amalān samaśnute