Book 14 Chapter 34
1brāhmaṇy uvāca
1nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā
bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama
2upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ
tan manye kāraṇatamaṃ yata eṣā pravartate
3brāhmaṇa uvāca
3araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ
tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ
4brāhmaṇy uvāca
4yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam
grahītuṃ yena tac chakyaṃ lakṣaṇaṃ tasya tat kva nu
5brāhmaṇa uvāca
5aliṅgo nirguṇaś caiva kāraṇaṃ nāsya vidyate
upāyam eva vakṣyāmi yena gṛhyeta vā na vā
6samyag apy upadiṣṭaś ca bhramarair iva lakṣyate
karmabuddhir abuddhitvāj jñānaliṅgair ivāśritam
7idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate
paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate
8yāvanta iha śakyeraṃs tāvato 'ṃśān prakalpayet
vyaktān avyaktarūpāṃś ca śataśo 'tha sahasraśaḥ
9sarvān nānātvayuktāṃś ca sarvān pratyakṣahetukān
yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati
10vāsudeva uvāca
10tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye
kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate
11arjuna uvāca
11kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ
yābhyāṃ siddhir iyaṃ prāptā tāv ubhau vada me 'cyuta
12vāsudeva uvāca
12mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm
kṣetrajña iti yaś coktaḥ so 'ham eva dhanaṃjaya