Book 14 Chapter 33
1brāhmaṇa uvāca
1nāhaṃ tathā bhīru carāmi loke; tathā tvaṃ māṃ tarkayase svabuddhyā
vipro 'smi mukto 'smi vanecaro 'smi; gṛhasthadharmā brahmacārī tathāsmi
2nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe
mayā vyāptam idaṃ sarvaṃ yat kiṃ cij jagatīgatam
3ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha
teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam
4rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape
tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama
5ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ
gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu
liṅgair bahubhir avyagrair ekā buddhir upāsyate
6nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā
te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā
7buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate
ādyantavanti karmāṇi śarīraṃ karmabandhanam
8tasmāt te subhage nāsti paralokakṛtaṃ bhayam
madbhāvabhāvaniratā mamaivātmānam eṣyasi