Book 14 Chapter 28
1brāhmaṇa uvāca
1gandhān na jighrāmi rasān na vedmi; rūpaṃ na paśyāmi na ca spṛśāmi
na cāpi śabdān vividhāñ śṛṇomi; na cāpi saṃkalpam upaimi kiṃ cit
2arthān iṣṭān kāmayate svabhāvaḥ; sarvān dveṣyān pradviṣate svabhāvaḥ
kāmadveṣāv udbhavataḥ svabhāvāt; prāṇāpānau jantudehān niveśya
3 tebhyaś cānyāṃs teṣv anityāṃś ca bhāvān; bhūtātmānaṃ lakṣayeyaṃ śarīre
tasmiṃs tiṣṭhan nāsmi śakyaḥ kathaṃ cit; kāmakrodhābhyāṃ jarayā mṛtyunā ca
4akāmayānasya ca sarvakāmān; avidviṣāṇasya ca sarvadoṣān
na me svabhāveṣu bhavanti lepās; toyasya bindor iva puṣkareṣu
5nityasya caitasya bhavanti nityā; nirīkṣamāṇasya bahūn svabhāvān
na sajjate karmasu bhogajālaṃ; divīva sūryasya mayūkhajālam
6atrāpy udāharantīmam itihāsaṃ purātanam
adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini
7prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇy athābravīt
yatir adhvaryum āsīno hiṃseyam iti kutsayan
8tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati
śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā
9yo hy asya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati
yad asya vārijaṃ kiṃ cid apas tat pratipadyate
10sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca
āgame vartamānasya na me doṣo 'sti kaś cana
11yatir uvāca
11prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi
chāgārthe vartate yajño bhavataḥ kiṃ prayojanam
12anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca
mantrayasvainam unnīya paravantaṃ viśeṣataḥ
13ya evam anumanyeraṃs tān bhavān praṣṭum arhati
teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā
14prāṇā apy asya chāgasya prāpitās te svayoniṣu
śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ
15indhanasya tu tulyena śarīreṇa vicetasā
hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam
16ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam
yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe
17ahiṃseti pratijñeyaṃ yadi vakṣyāmy ataḥ param
śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam
18ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate
pratyakṣataḥ sādhayāmo na parokṣam upāsmahe
19adhvaryur uvāca
19bhūmer gandhaguṇān bhuṅkṣe pibasy āpomayān rasān
jyotiṣāṃ paśyase rūpaṃ spṛśasy anilajān guṇān
20śṛṇoṣy ākāśajaṃ śabdaṃ manasā manyase matim
sarvāṇy etāni bhūtāni prāṇā iti ca manyase
21prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān
nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija
22yatir uvāca
22akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ
akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate
23prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha
bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ
24samasya sarvabhūteṣu nirmamasya jitātmanaḥ
samantāt parimuktasya na bhayaṃ vidyate kva cit
25adhvaryur uvāca
25sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara
bhavato hi mataṃ śrutvā pratibhāti matir mama
26bhagavan bhagavadbuddhyā pratibuddho bravīmy aham
mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija
27brāhmaṇa uvāca
27upapattyā yatis tūṣṇīṃ vartamānas tataḥ param
adhvaryur api nirmohaḥ pracacāra mahāmakhe
28evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ
viditvā cānutiṣṭhanti kṣetrajñenānudarśinā