Book 14 Chapter 27
1brāhmaṇa uvāca
1saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam
mohāndhakāratimiraṃ lobhavyālasarīsṛpam
2viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam
tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam
3brāhmaṇy uvāca
3kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaś ca kāḥ
girayaḥ parvatāś caiva kiyaty adhvani tad vanam
4brāhmaṇa uvāca
4na tad asti pṛthagbhāve kiṃ cid anyat tataḥ samam
na tad asty apṛthagbhāve kiṃ cid dūrataraṃ tataḥ
5tasmād dhrasvataraṃ nāsti na tato 'sti bṛhattaram
nāsti tasmād duḥkhataraṃ nāsty anyat tatsamaṃ sukham
6na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ
na ca bibhyati keṣāṃ cit tebhyo bibhyati ke ca na
7tasmin vane sapta mahādrumāś ca; phalāni saptātithayaś ca sapta
saptāśramāḥ sapta samādhayaś ca; dīkṣāś ca saptaitad araṇyarūpam
8pañcavarṇāni divyāni puṣpāṇi ca phalāni ca
sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
9suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca
sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
10caturvarṇāni divyāni puṣpāṇi ca phalāni ca
sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
11śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca
sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
12surabhīṇy ekavarṇāni puṣpāṇi ca phalāni ca
sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
13bahūny avyaktavarṇāni puṣpāṇi ca phalāni ca
visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ
14eko hy agniḥ sumanā brāhmaṇo 'tra; pañcendriyāṇi samidhaś cātra santi
tebhyo mokṣāḥ sapta bhavanti dīkṣā; guṇāḥ phalāny atithayaḥ phalāśāḥ
15ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ
arciteṣu pralīneṣu teṣv anyad rocate vanam
16pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam
jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram
17ye 'dhigacchanti tat santas teṣāṃ nāsti bhayaṃ punaḥ
ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate
18sapta striyas tatra vasanti sadyo; avāṅmukhā bhānumatyo janitryaḥ
ūrdhvaṃ rasānāṃ dadate prajābhyaḥ; sarvān yathā sarvam anityatāṃ ca
19tatraiva pratitiṣṭhanti punas tatrodayanti ca
sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha
20yaśo varco bhagaś caiva vijayaḥ siddhitejasī
evam evānuvartante sapta jyotīṃṣi bhāskaram
21girayaḥ parvatāś caiva santi tatra samāsataḥ
nadyaś ca sarito vāri vahantyo brahmasaṃbhavam
22nadīnāṃ saṃgamas tatra vaitānaḥ samupahvare
svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham
23kṛśāśāḥ suvratāśāś ca tapasā dagdhakilbiṣāḥ
ātmany ātmānam āveśya brahmāṇaṃ samupāsate
24ṛcam apy atra śaṃsanti vidyāraṇyavido janāḥ
tad araṇyam abhipretya yathādhīram ajāyata
25etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ
viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam