Book 14 Chapter 25
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
cāturhotravidhānasya vidhānam iha yādṛśam
2tasya sarvasya vidhivad vidhānam upadekṣyate
śṛṇu me gadato bhadre rahasyam idam uttamam
3karaṇaṃ karma kartā ca mokṣa ity eva bhāmini
catvāra ete hotāro yair idaṃ jagad āvṛtam
4hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ
ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam
mano buddhiś ca saptaite vijñeyā guṇahetavaḥ
5gandho rasaś ca rūpaṃ ca śabdaḥ sparśaś ca pañcamaḥ
mantavyam atha boddhavyaṃ saptaite karmahetavaḥ
6ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ
mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ
7svaguṇaṃ bhakṣayanty ete guṇavantaḥ śubhāśubham
ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ
8viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi
guṇās te devatābhūtāḥ satataṃ bhuñjate haviḥ
9adan hy avidvān annāni mamatvenopapadyate
ātmārthaṃ pācayan nityaṃ mamatvenopahanyate
10abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam
sa cānnaṃ hanti tac cānnaṃ sa hatvā hanyate budhaḥ
11attā hy annam idaṃ vidvān punar janayatīśvaraḥ
sa cānnāj jāyate tasmin sūkṣmo nāma vyatikramaḥ
12manasā gamyate yac ca yac ca vācā nirudyate
śrotreṇa śrūyate yac ca cakṣuṣā yac ca dṛśyate
13sparśena spṛśyate yac ca ghrāṇena ghrāyate ca yat
manaḥṣaṣṭhāni saṃyamya havīṃṣy etāni sarvaśaḥ
14guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ
yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ
prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ
15karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ
kṛtapraśāstā tac chāstram apavargo 'sya dakṣiṇā
16ṛcaś cāpy atra śaṃsanti nārāyaṇavido janāḥ
nārāyaṇāya devāya yad abadhnan paśūn purā
17tatra sāmāni gāyanti tāni cāhur nidarśanam
devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me