Book 14 Chapter 23
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
subhage pañcahotṝṇāṃ vidhānam iha yādṛśam
2prāṇāpānāv udānaś ca samāno vyāna eva ca
pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ
3brāhmaṇy uvāca
3svabhāvāt sapta hotāra iti te pūrvikā matiḥ
yathā vai pañca hotāraḥ paro bhāvas tathocyatām
4brāhmaṇa uvāca
4prāṇena saṃbhṛto vāyur apāno jāyate tataḥ
apāne saṃbhṛto vāyus tato vyānaḥ pravartate
5vyānena saṃbhṛto vāyus tatodānaḥ pravartate
udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate
6te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim
yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati
7brahmovāca
7yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāmaḥ
8prāṇa uvāca
8mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
9brāhmaṇa uvāca
9prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha
samānaś cāpy udānaś ca vaco 'brūtāṃ tataḥ śubhe
10na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam
na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava
pracacāra punaḥ prāṇas tam apāno 'bhyabhāṣata
11mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
12vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ
apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagas tava
13apānaḥ pracacārātha vyānas taṃ punar abravīt
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
14mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
15prālīyata tato vyānaḥ punaś ca pracacāra ha
prāṇāpānāv udānaś ca samānaś ca tam abruvan
na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava
16pracacāra punar vyānaḥ samānaḥ punar abravīt
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
17mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
18tataḥ samānaḥ prālilye punaś ca pracacāra ha
prāṇāpānāv udānaś ca vyānaś caiva tam abruvan
samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava
19samānaḥ pracacārātha udānas tam uvāca ha
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
20mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
21tataḥ prālīyatodānaḥ punaś ca pracacāra ha
prāṇāpānau samānaś ca vyānaś caiva tam abruvan
udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava
22tatas tān abravīd brahmā samavetān prajāpatiḥ
sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ
sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ
23ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ
eka eva mamaivātmā bahudhāpy upacīyate
24parasparasya suhṛdo bhāvayantaḥ parasparam
svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam