Book 14 Chapter 22
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
subhage saptahotṝṇāṃ vidhānam iha yādṛśam
2ghrāṇaṃ cakṣuś ca jihvā ca tvak śrotraṃ caiva pañcamam
mano buddhiś ca saptaite hotāraḥ pṛthag āśritāḥ
3sūkṣme 'vakāśe santas te na paśyantītaretaram
etān vai saptahotṝṃs tvaṃ svabhāvād viddhi śobhane
4brāhmaṇy uvāca
4sūkṣme 'vakāśe santas te kathaṃ nānyonyadarśinaḥ
kathaṃsvabhāvā bhagavann etad ācakṣva me vibho
5brāhmaṇa uvāca
5guṇājñānam avijñānaṃ guṇijñānam abhijñatā
parasparaguṇān ete na vijānanti karhi cit
6jihvā cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca
na gandhān adhigacchanti ghrāṇas tān adhigacchati
7ghrāṇaṃ cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca
na rasān adhigacchanti jihvā tān adhigacchati
8ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca
na rūpāṇy adhigacchanti cakṣus tāny adhigacchati
9ghrāṇaṃ jihvā ca cakṣuś ca śrotraṃ buddhir manas tathā
na sparśān adhigacchanti tvak ca tān adhigacchati
10ghrāṇaṃ jihvā ca cakṣuś ca tvaṅ mano buddhir eva ca
na śabdān adhigacchanti śrotraṃ tān adhigacchati
11ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ buddhir eva ca
saṃśayān nādhigacchanti manas tān adhigacchati
12ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ mana eva ca
na niṣṭhām adhigacchanti buddhis tām adhigacchati
13atrāpy udāharantīmam itihāsaṃ purātanam
indriyāṇāṃ ca saṃvādaṃ manasaś caiva bhāmini
14mana uvāca
14na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate
rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate
15na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃ cana
pravaraṃ sarvabhūtānām aham asmi sanātanam
16agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ
indriyāṇi na bhāsante mayā hīnāni nityaśaḥ
17kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ
guṇārthān nādhigacchanti mām ṛte sarvajantavaḥ
18indriyāṇy ūcuḥ
18evam etad bhavet satyaṃ yathaitan manyate bhavān
ṛte 'smān asmadarthāṃs tu bhogān bhuṅkte bhavān yadi
19yady asmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam
bhogān bhuṅkṣe rasān bhuṅkṣe yathaitan manyate tathā
20atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca
yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat
21atha cen manyase siddhim asmadartheṣu nityadā
ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā
22śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā
tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca
23balavanto hy aniyamā niyamā durbalīyasām
bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi
24yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati
tataḥ śrutam upādāya śrutārtham upatiṣṭhati
25viṣayān evam asmābhir darśitān abhimanyase
anāgatān atītāṃś ca svapne jāgaraṇe tathā
26vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām
asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam
27bahūn api hi saṃkalpān matvā svapnān upāsya ca
bubhukṣayā pīḍyamāno viṣayān eva dhāvasi
28agāram advāram iva praviśya; saṃkalpabhogo viṣayān avindan
prāṇakṣaye śāntim upaiti nityaṃ; dārukṣaye 'gnir jvalito yathaiva
29kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ; kāmaṃ ca nānyonyaguṇopalabdhiḥ
asmān ṛte nāsti tavopalabdhis; tvām apy ṛte 'smān na bhajeta harṣaḥ