Book 14 Chapter 20
1vāsudeva uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ
2brāhmaṇī brāhmaṇaṃ kaṃ cij jñānavijñānapāragam
dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt
3kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā
nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam
4bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam
tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim
5evam uktaḥ sa śāntātmā tām uvāca hasann iva
subhage nābhyasūyāmi vākyasyāsya tavānaghe
6grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate
etad eva vyavasyanti karma karmeti karmiṇaḥ
7moham eva niyacchanti karmaṇā jñānavarjitāḥ
naiṣkarmyaṃ na ca loke 'smin maurtam ity upalabhyate
8karmaṇā manasā vācā śubhaṃ vā yadi vāśubham
janmādimūrtibhedānāṃ karma bhūteṣu vartate
9rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu
ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā
10yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā
vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan
11yatra brahmādayo yuktās tad akṣaram upāsate
vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ
12ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā
sparśena ca na tat spṛśyaṃ manasā tv eva gamyate
13cakṣuṣā na viṣahyaṃ ca yat kiṃ cic chravaṇāt param
agandham arasasparśam arūpāśabdam avyayam
14yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati
prāṇo 'pānaḥ samānaś ca vyānaś codāna eva ca
15tata eva pravartante tam eva praviśanti ca
samānavyānayor madhye prāṇāpānau viceratuḥ
16tasmin supte pralīyete samāno vyāna eva ca
apānaprāṇayor madhye udāno vyāpya tiṣṭhati
tasmāc chayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ
17prāṇān āyamyate yena tam udānaṃ pracakṣate
tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ
18teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām
agnir vaiśvānaro madhye saptadhā vihito 'ntarā
19ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam
mano buddhiś ca saptaitā jihvā vaiśvānarārciṣaḥ
20ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca
mantavyam atha boddhavyaṃ tāḥ sapta samidho mama
21ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ
mantā boddhā ca saptaite bhavanti paramartvijaḥ
22ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca
havīṃṣy agniṣu hotāraḥ saptadhā sapta saptasu
samyak prakṣipya vidvāṃso janayanti svayoniṣu
23pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
mano buddhiś ca saptaite yonir ity eva śabditāḥ
24havirbhūtā guṇāḥ sarve praviśanty agnijaṃ mukham
antarvāsam uṣitvā ca jāyante svāsu yoniṣu
tatraiva ca nirudhyante pralaye bhūtabhāvane
25tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ
tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate
26tataḥ saṃjāyate śabdaḥ saṃśayas tatra jāyate
tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ
27anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ
pūrṇāhutibhir āpūrṇās te 'bhipūryanti tejasā