Book 14 Chapter 19
1brāhmaṇa uvāca
1yaḥ syād ekāyane līnas tūṣṇīṃ kiṃ cid acintayan
pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet
2sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ
vyapetabhayamanyuś ca kāmahā mucyate naraḥ
3ātmavat sarvabhūteṣu yaś caren niyataḥ śuciḥ
amānī nirabhīmānaḥ sarvato mukta eva saḥ
4jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca
lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate
5na kasya cit spṛhayate nāvajānāti kiṃ cana
nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ
6anamitro 'tha nirbandhur anapatyaś ca yaḥ kva cit
tyaktadharmārthakāmaś ca nirākāṅkṣī sa mucyate
7naiva dharmī na cādharmī pūrvopacitahā ca yaḥ
dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate
8akarmā cāvikāṅkṣaś ca paśyañ jagad aśāśvatam
asvastham avaśaṃ nityaṃ janmasaṃsāramohitam
9vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ
ātmabandhavinirmokṣaṃ sa karoty acirād iva
10agandharasam asparśam aśabdam aparigraham
arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate
11pañcabhūtaguṇair hīnam amūrtimad alepakam
aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate
12vihāya sarvasaṃkalpān buddhyā śārīramānasān
śanair nirvāṇam āpnoti nirindhana ivānalaḥ
13vimuktaḥ sarvasaṃskārais tato brahma sanātanam
param āpnoti saṃśāntam acalaṃ divyam akṣaram
14ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam
yaj jñātvā siddham ātmānaṃ loke paśyanti yoginaḥ
15tasyopadeśaṃ paśyāmi yathāvat tan nibodha me
yair dvāraiś cārayan nityaṃ paśyaty ātmānam ātmani
16indriyāṇi tu saṃhṛtya mana ātmani dhārayet
tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet
17tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ
manīṣī manasā vipraḥ paśyaty ātmānam ātmani
18sa cec chaknoty ayaṃ sādhur yoktum ātmānam ātmani
tata ekāntaśīlaḥ sa paśyaty ātmānam ātmani
19saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ
tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati
20yathā hi puruṣaḥ svapne dṛṣṭvā paśyaty asāv iti
tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati
21iṣīkāṃ vā yathā muñjāt kaś cin nirhṛtya darśayet
yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau
22muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām
etan nidarśanaṃ proktaṃ yogavidbhir anuttamam
23yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt
tadāsya neśate kaś cit trailokyasyāpi yaḥ prabhuḥ
24anyonyāś caiva tanavo yatheṣṭaṃ pratipadyate
vinivṛtya jarāmṛtyū na hṛṣyati na śocati
25devānām api devatvaṃ yuktaḥ kārayate vaśī
brahma cāvyayam āpnoti hitvā deham aśāśvatam
26vinaśyatsv api lokeṣu na bhayaṃ tasya jāyate
kliśyamāneṣu bhūteṣu na sa kliśyati kena cit
27duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ
na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ
28nainaṃ śastrāṇi vidhyante na mṛtyuś cāsya vidyate
nātaḥ sukhataraṃ kiṃ cil loke kva cana vidyate
29samyag yuktvā yadātmānam ātmany eva prapaśyati
tadaiva na spṛhayate sākṣād api śatakratoḥ
30nirvedas tu na gantavyo yuñjānena kathaṃ cana
yogam ekāntaśīlas tu yathā yuñjīta tac chṛṇu
31dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure
purasyābhyantare tasya manaś cāryaṃ na bāhyataḥ
32purasyābhyantare tiṣṭhan yasminn āvasathe vaset
tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ
33pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate
tasmin kāye manaś cāryaṃ na kathaṃ cana bāhyataḥ
34saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane
kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet
35dantāṃs tālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca
hṛdayaṃ cintayec cāpi tathā hṛdayabandhanam
36ity uktaḥ sa mayā śiṣyo medhāvī madhusūdana
papraccha punar evemaṃ mokṣadharmaṃ sudurvacam
37bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate
kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham
tathā māṃsaṃ ca medaś ca snāyvasthīni ca poṣati
38katham etāni sarvāṇi śarīrāṇi śarīriṇām
vardhante vardhamānasya vardhate ca kathaṃ balam
nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak
39kuto vāyaṃ praśvasiti ucchvasity api vā punaḥ
kaṃ ca deśam adhiṣṭhāya tiṣṭhaty ātmāyam ātmani
40jīvaḥ kāyaṃ vahati cec ceṣṭayānaḥ kalevaram
kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ
yāthātathyena bhagavan vaktum arhasi me 'nagha
41iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava
pratyabruvaṃ mahābāho yathāśrutam ariṃdama
42yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet
tathā svakāye prakṣipya mano dvārair aniścalaiḥ
ātmānaṃ tatra mārgeta pramādaṃ parivarjayet
43evaṃ satatam udyuktaḥ prītātmā nacirād iva
āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit
44na tv asau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ
manasaiva pradīpena mahān ātmani dṛśyate
45sarvataḥpāṇipādaṃ taṃ sarvatokṣiśiromukham
jīvo niṣkrāntam ātmānaṃ śarīrāt saṃprapaśyati
46sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam
ātmānam ālokayati manasā prahasann iva
47idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama
āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham
48ity uktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ
agacchata yathākāmaṃ brāhmaṇaś chinnasaṃśayaḥ
49vāsudeva uvāca
49ity uktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ
mokṣadharmāśritaḥ samyak tatraivāntaradhīyata
50kaccid etat tvayā pārtha śrutam ekāgracetasā
tadāpi hi rathasthas tvaṃ śrutavān etad eva hi
51naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ
nareṇākṛtasaṃjñena vidagdhenākṛtātmanā
52surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha
kaccin nedaṃ śrutaṃ pārtha martyenānyena kena cit
53na hy etac chrotum arho 'nyo manuṣyas tvām ṛte 'nagha
naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā
54kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ
na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam
55parā hi sā gatiḥ pārtha yat tad brahma sanātanam
yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī
56evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim
57kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ
svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ
58hetumac caitad uddiṣṭam upāyāś cāsya sādhane
siddheḥ phalaṃ ca mokṣaś ca duḥkhasya ca vinirṇayaḥ
ataḥ paraṃ sukhaṃ tv anyat kiṃ nu syād bharatarṣabha
59śrutavāñ śraddadhānaś ca parākrāntaś ca pāṇḍava
yaḥ parityajate martyo lokatantram asāravat
etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt
60etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃ cana
ṣaṇmāsān nityayuktasya yogaḥ pārtha pravartate