Book 14 Chapter 18
1brāhmaṇa uvāca
1śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām
prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā
2yathā prasūyamānas tu phalī dadyāt phalaṃ bahu
tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam
3pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam
purodhāya mano hīha karmaṇy ātmā pravartate
4yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ
naro garbhaṃ praviśati tac cāpi śṛṇu cottaram
5śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam
kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham
6saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate
saṃprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam
tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ
7sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ
dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ
tataḥ spandayate 'ṅgāni sa garbhaś cetanānvitaḥ
8yathā hi lohaniṣyando niṣikto bimbavigraham
upaiti tadvaj jānīhi garbhe jīvapraveśanam
9lohapiṇḍaṃ yathā vahniḥ praviśaty abhitāpayan
tathā tvam api jānīhi garbhe jīvopapādanam
10yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet
evam eva śarīrāṇi prakāśayati cetanā
11yad yac ca kurute karma śubhaṃ vā yadi vāśubham
pūrvadehakṛtaṃ sarvam avaśyam upabhujyate
12tatas tat kṣīyate caiva punaś cānyat pracīyate
yāvat tan mokṣayogasthaṃ dharmaṃ naivāvabudhyate
13tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai
āvartamāno jātīṣu tathānyonyāsu sattama
14dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam
damaḥ praśāntatā caiva bhūtānāṃ cānukampanam
15saṃyamaś cānṛśaṃsyaṃ ca parasvādānavarjanam
vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi
16mātāpitroś ca śuśrūṣā devatātithipūjanam
gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ
17pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate
tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ
18evaṃ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ
ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ
19teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ
yas taṃ samabhipadyeta na sa durgatim āpnuyāt
20ato niyamyate lokaḥ pramuhya dharmavartmasu
yas tu yogī ca muktaś ca sa etebhyo viśiṣyate
21vartamānasya dharmeṇa puruṣasya yathā tathā
saṃsāratāraṇaṃ hy asya kālena mahatā bhavet
22evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate
sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ
23śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam
ity evaṃ saṃśayo loke tac ca vakṣyāmy ataḥ param
24śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ
trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam
25tataḥ pradhānam asṛjac cetanā sā śarīriṇām
yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ
26iha tat kṣaram ity uktaṃ paraṃ tv amṛtam akṣaram
trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak
27asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ
sthāvarāṇi ca bhūtāni ity eṣā paurvikī śrutiḥ
28tasya kālaparīmāṇam akarot sa pitāmahaḥ
bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca
29yathātra kaś cin medhāvī dṛṣṭātmā pūrvajanmani
yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate
30sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati
kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam
31yac ca kiṃ cit sukhaṃ tac ca sarvaṃ duḥkham iti smaran
saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram
32jātīmaraṇarogaiś ca samāviṣṭaḥ pradhānavit
cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati
33nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam
tasyopadeśaṃ vakṣyāmi yāthātathyena sattama
34śāśvatasyāvyayasyātha padasya jñānam uttamam
procyamānaṃ mayā vipra nibodhedam aśeṣataḥ