Book 14 Chapter 15
1janamejaya uvāca
1vijite pāṇḍaveyais tu praśānte ca dvijottama
rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau
2vaiśaṃpāyana uvāca
2vijite pāṇḍaveyais tu praśānte ca viśāṃ pate
rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau
3vijahrāte mudā yuktau divi deveśvarāv iva
tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu
4śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca
caṅkramyamāṇau saṃhṛṣṭāv aśvināv iva nandane
5indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau
praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata
6tatra yuddhakathāś citrāḥ parikleśāṃś ca pārthiva
kathāyoge kathāyoge kathayām āsatus tadā
7ṛṣīṇāṃ devatānāṃ ca vaṃśāṃs tāv āhatus tadā
prīyamāṇau mahātmānau purāṇāv ṛṣisattamau
8madhurās tu kathāś citrāś citrārthapadaniścayāḥ
niścayajñaḥ sa pārthāya kathayām āsa keśavaḥ
9putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ
kathābhiḥ śamayām āsa pārthaṃ śaurir janārdanaḥ
10sa tam āśvāsya vidhivad vidhānajño mahātapāḥ
apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ
11tataḥ kathānte govindo guḍākeśam uvāca ha
sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ
12vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa
tvadbāhubalam āśritya rājñā dharmasutena ha
13asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ
bhīmasenaprabhāvena yamayoś ca narottama
14dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam
dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ
15adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ
dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ
16praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ
bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha
17rame cāhaṃ tvayā sārdham araṇyeṣv api pāṇḍava
kim u yatra jano 'yaṃ vai pṛthā cāmitrakarśana
18yatra dharmasuto rājā yatra bhīmo mahābalaḥ
yatra mādravatīputrau ratis tatra parā mama
19tathaiva svargakalpeṣu sabhoddeśeṣu bhārata
ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha
20kālo mahāṃs tv atīto me śūraputram apaśyataḥ
baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān
21so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati
rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha
22ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ
sa ha bhīṣmeṇa yady uktam asmābhiḥ śokakārite
23śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ
tena tac ca vacaḥ samyag gṛhītaṃ sumahātmanā
24dharmaputre hi dharmajñe kṛtajñe satyavādini
satyaṃ dharmo matiś cāgryā sthitiś ca satataṃ sthirā
25tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna
asmadgamanasaṃyuktaṃ vaco brūhi janādhipam
26na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'py upasthite
kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati
27sarvaṃ tv idam ahaṃ pārtha tvatprītihitakāmyayā
bravīmi satyaṃ kauravya na mithyaitat kathaṃ cana
28prayojanaṃ ca nirvṛttam iha vāse mamārjuna
dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ
29pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ
sthitā samudravasanā saśailavanakānanā
citā ratnair bahuvidhaiḥ kururājasya pāṇḍava
30dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām
upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ
stūyamānaś ca satataṃ bandibhir bharatarṣabha
31tan mayā saha gatvādya rājānaṃ kuruvardhanam
āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati
32idaṃ śarīraṃ vasu yac ca me gṛhe; niveditaṃ pārtha sadā yudhiṣṭhire
priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmatiḥ
33prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvad ṛte mahābhuja
sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha
34itīdam uktaṃ sa tadā mahātmanā; janārdanenāmitavikramo 'rjunaḥ
tatheti kṛcchrād iva vācam īrayaj; janārdanaṃ saṃpratipūjya pārthiva