Book 14 Chapter 9
1indra uvāca
1kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate; kaccin manojñāḥ paricārakās te
kaccid devānāṃ sukhakāmo 'si vipra; kaccid devās tvāṃ paripālayanti
2bṛhaspatir uvāca
2sukhaṃ śaye 'haṃ śayane mahendra; tathā manojñāḥ paricārakā me
tathā devānāṃ sukhakāmo 'smi śakra; devāś ca māṃ subhṛśaṃ pālayanti
3indra uvāca
3kuto duḥkhaṃ mānasaṃ dehajaṃ vā; pāṇḍur vivarṇaś ca kutas tvam adya
ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkhakartṝn
4bṛhaspatir uvāca
4maruttam āhur maghavan yakṣyamāṇaṃ; mahāyajñenottamadakṣiṇena
taṃ saṃvarto yājayiteti me śrutaṃ; tad icchāmi na sa taṃ yājayeta
5indra uvāca
5sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase purodhāḥ
ubhau ca te janmamṛtyū vyatītau; kiṃ saṃvartas tava kartādya vipra
6bṛhaspatir uvāca
6devaiḥ saha tvam asurān saṃpraṇudya; jighāṃsase 'dyāpy uta sānubandhān
yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra; duḥkhaṃ sapatneṣu samṛddhabhāvaḥ
7ato 'smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya
sarvopāyair maghavan saṃniyaccha; saṃvartaṃ vā pārthivaṃ vā maruttam
8indra uvāca
8ehi gaccha prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
ayaṃ vai tvā yājayitā bṛhaspatis; tathāmaraṃ caiva kariṣyatīti
9agnir uvāca
9ayaṃ gacchāmi tava śakrādya dūto; bṛhaspatiṃ paridātuṃ marutte
vācaṃ satyāṃ puruhūtasya kartuṃ; bṛhaspateś cāpacitiṃ cikīrṣuḥ
10vyāsa uvāca
10tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamṛdnan
kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśveva nardan
11marutta uvāca
11āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam
āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune
12agnir uvāca
12āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha
indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam
13marutta uvāca
13kaccic chrīmān devarājaḥ sukhī ca; kaccic cāsmān prīyate dhūmaketo
kaccid devāś cāsya vaśe yathāvat; tad brūhi tvaṃ mama kārtsnyena deva
14agnir uvāca
14śakro bhṛśaṃ susukhī pārthivendra; prītiṃ cecchaty ajarāṃ vai tvayā saḥ
devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ
15yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ; bṛhaspatiṃ paridātuṃ marutte
ayaṃ gurur yājayitā nṛpa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu
16marutta uvāca
16saṃvarto 'yaṃ yājayitā dvijo me; bṛhaspater añjalir eṣa tasya
nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobhet
17agnir uvāca
17ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt
tvāṃ ced asau yājayed vai bṛhaspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ
18tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ
te te jitā devarājyaṃ ca kṛtsnaṃ; bṛhaspatiś ced yājayet tvāṃ narendra
19saṃvarta uvāca
19māsmān evaṃ tvaṃ punar āgāḥ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
mā tvāṃ dhakṣye cakṣuṣā dāruṇena; saṃkruddho 'haṃ pāvaka tan nibodha
20vyāsa uvāca
20tato devān agamad dhūmaketur; dāhād bhīto vyathito 'śvatthaparṇavat
taṃ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṃnidhau havyavāham
21yat tvaṃ gataḥ prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ; kaccid vacaḥ pratigṛhṇāti tac ca
22agnir uvāca
22na te vācaṃ rocayate marutto; bṛhaspater añjaliṃ prāhiṇot saḥ
saṃvarto māṃ yājayitety abhīkṣṇaṃ; punaḥ punaḥ sa mayā procyamānaḥ
23uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ
tāṃś cel labheyaṃ saṃvidaṃ tena kṛtvā; tathāpi neccheyam iti pratītaḥ
24indra uvāca
24punar bhavān pārthivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārthayuktam
punar yady ukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai
25agnir uvāca
25gandharvarāḍ yātv ayaṃ tatra dūto; bibhemy ahaṃ vāsava tatra gantum
saṃrabdho mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacaryaḥ
26yady āgaccheḥ punar evaṃ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddha ity etad avaihi śakra
27indra uvāca
27tvam evānyān dahase jātavedo; na hi tvad anyo vidyate bhasmakartā
tvatsaṃsparśāt sarvaloko bibhety; aśraddheyaṃ vadase havyavāha
28agnir uvāca
28divaṃ devendra pṛthivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra
evaṃvidhasyeha satas tavāsau; kathaṃ vṛtras tridivaṃ prāg jahāra
29indra uvāca
29na caṇḍikā jaṅgamā no kareṇur; na vārisomaṃ prapibāmi vahne
na durbale vai visṛjāmi vajraṃ; ko me 'sukhāya praharen manuṣyaḥ
30pravrājayeyaṃ kālakeyān pṛthivyām; apākarṣaṃ dānavān antarikṣāt
divaḥ prahrādam avasānam ānayaṃ; ko me 'sukhāya prahareta martyaḥ
31agnir uvāca
31yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibhyāṃ somam agṛhṇad ekaḥ
taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāc; charyātiyajñaṃ smara taṃ mahendra
32vajraṃ gṛhītvā ca puraṃdara tvaṃ; saṃprāhārṣīś cyavanasyātighoram
sa te vipraḥ saha vajreṇa bāhum; apāgṛhṇāt tapasā jātamanyuḥ
33tato roṣāt sarvato ghorarūpaṃ; sapatnaṃ te janayām āsa bhūyaḥ
madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ
34hanur ekā jagatīsthā tathaikā; divaṃ gatā mahato dānavasya
sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ ghorarūpaṃ babhūva
35vṛttāḥ sthūlā rajatastambhavarṇā; daṃṣṭrāś catasro dve śate yojanānām
sa tvāṃ dantān vidaśann abhyadhāvaj; jighāṃsayā śūlam udyamya ghoram
36apaśyas tvaṃ taṃ tadā ghorarūpaṃ; sarve tv anye dadṛśur darśanīyam
yasmād bhītaḥ prāñjalis tvaṃ maharṣim; āgacchethāḥ śaraṇaṃ dānavaghna
37kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
so 'haṃ jānan brahmatejo yathāvan; na saṃvartaṃ gantum icchāmi śakra