![]() | Book 14 Chapter 8 |
1 | saṃvarta uvāca |
1 | girer himavataḥ pṛṣṭhe muñjavān nāma parvataḥ
tapyate yatra bhagavāṃs tapo nityam umāpatiḥ |
2 | vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca
guhāsu śailarājasya yathākāmaṃ yathāsukham |
3 | umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ
āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ |
4 | tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā
yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ |
5 | bhūtāni ca piśācāś ca nāsatyāv aśvināv api
gandharvāpsarasaś caiva yakṣā devarṣayas tathā |
6 | ādityā marutaś caiva yātudhānāś ca sarvaśaḥ
upāsante mahātmānaṃ bahurūpam umāpatim |
7 | ramate bhagavāṃs tatra kuberānucaraiḥ saha
vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate śriyā jvalan dṛśyate vai bālādityasamadyutiḥ |
8 | na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana
nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanaiḥ |
9 | noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ
na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa |
10 | tasya śailasya pārśveṣu sarveṣu jayatāṃ vara
dhātavo jātarūpasya raśmayaḥ savitur yathā |
11 | rakṣyante te kuberasya sahāyair udyatāyudhaiḥ
cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ |
12 | tasmai bhagavate kṛtvā namaḥ śarvāya vedhase
rudrāya śitikaṇṭhāya surūpāya suvarcase |
13 | kapardine karālāya haryakṣṇe varadāya ca
tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca |
14 | yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca
kṣemyāya harinetrāya sthāṇave puruṣāya ca |
15 | harikeśāya muṇḍāya kṛśāyottāraṇāya ca
bhāskarāya sutīrthāya devadevāya raṃhase |
16 | uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
giriśāya praśāntāya yataye cīravāsase |
17 | bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca
mṛgavyādhāya mahate dhanvine 'tha bhavāya ca |
18 | varāya saumyavaktrāya paśuhastāya varṣiṇe
hiraṇyabāhave rājann ugrāya pataye diśām |
19 | paśūnāṃ pataye caiva bhūtānāṃ pataye tathā
vṛṣāya mātṛbhaktāya senānye madhyamāya ca |
20 | sruvahastāya pataye dhanvine bhārgavāya ca
ajāya kṛṣṇanetrāya virūpākṣāya caiva ha |
21 | tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca
mahādyutaye 'naṅgāya sarvāṅgāya prajāvate |
22 | tathā śukrādhipataye pṛthave kṛttivāsase
kapālamāline nityaṃ suvarṇamukuṭāya ca |
23 | mahādevāya kṛṣṇāya tryambakāyānaghāya ca
krodhanāya nṛśaṃsāya mṛdave bāhuśāline |
24 | daṇḍine taptatapase tathaiva krūrakarmaṇe
sahasraśirase caiva sahasracaraṇāya ca namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe |
25 | pinākinaṃ mahādevaṃ mahāyoginam avyayam
triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram |
26 | tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam
prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam |
27 | īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam
umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram |
28 | virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam
ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram |
29 | śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim |
30 | praṇamya śirasā devam anaṅgāṅgaharaṃ haram
śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham |
31 | evaṃ kṛtvā namas tasmai mahādevāya raṃhase
mahātmane kṣitipate tat suvarṇam avāpsyasi suvarṇam āhariṣyantas tatra gacchantu te narāḥ |
32 | vyāsa uvāca |
32 | ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ
tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpinaḥ |
33 | bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ
samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam |
34 | sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param
bhaviṣyati hi me śatruḥ saṃvarto vasumān iti |
35 | taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim
abhigamyāmaravṛtaḥ provācedaṃ vacas tadā |