Book 14 Chapter 7
1saṃvarta uvāca
1katham asmi tvayā jñātaḥ kena vā kathito 'smi te
etad ācakṣva me tattvam icchase cet priyaṃ mama
2satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ
mithyā tu bruvato mūrdhā saptadhā te phaliṣyati
3marutta uvāca
3nāradena bhavān mahyam ākhyāto hy aṭatā pathi
guruputro mameti tvaṃ tato me prītir uttamā
4saṃvarta uvāca
4satyam etad bhavān āha sa māṃ jānāti satriṇam
kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ
5marutta uvāca
5bhavantaṃ kathayitvā tu mama devarṣisattamaḥ
tato mām abhyanujñāya praviṣṭo havyavāhanam
6vyāsa uvāca
6śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā
etāvad aham apy enaṃ kuryām iti tadābravīt
7tato maruttam unmatto vācā nirbhartsayann iva
rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt
8vātapradhānena mayā svacittavaśavartinā
evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi
9bhrātā mama samarthaś ca vāsavena ca satkṛtaḥ
vartate yājane caiva tena karmāṇi kāraya
10gṛhaṃ svaṃ caiva yājyāś ca sarvā gṛhyāś ca devatāḥ
pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tv idam
11nāhaṃ tenānanujñātas tvām āvikṣita karhi cit
yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama
12sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja
tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi
13marutta uvāca
13bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tac chṛṇu
na māṃ kāmayate yājyam asau vāsavavāritaḥ
14amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam
yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam
15spardhate ca mayā vipra sadā vai sa hi pārthivaḥ
evam astv iti cāpy ukto bhrātrā te balavṛtrahā
16sa mām abhigataṃ premṇā yājyavan na bubhūṣati
devarājam upāśritya tad viddhi munipuṃgava
17so 'ham icchāmi bhavatā sarvasvenāpi yājitum
kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ
18na hi me vartate buddhir gantuṃ brahman bṛhaspatim
pratyākhyāto hi tenāsmi tathānapakṛte sati
19saṃvarta uvāca
19cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam
yadi sarvān abhiprāyān kartāsi mama pārthiva
20yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau
dviṣetāṃ samabhikruddhāv etad ekaṃ samarthaya
21sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru
kupitas tvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam
22marutta uvāca
22yāvat tapet sahasrāṃśus tiṣṭheraṃś cāpi parvatāḥ
tāval lokān na labheyaṃ tyajeyaṃ saṃgataṃ yadi
23mā cāpi śubhabuddhitvaṃ labheyam iha karhi cit
samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi
24saṃvarta uvāca
24āvikṣita śubhā buddhir dhīyatāṃ tava karmasu
yājanaṃ hi mamāpy evaṃ vartate tvayi pārthiva
25saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam
yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi
26na tu me vartate buddhir dhane yājyeṣu vā punaḥ
vipriyaṃ tu cikīrṣāmi bhrātuś cendrasya cobhayoḥ
27gamayiṣyāmi cendreṇa samatām api te dhruvam
priyaṃ ca te kariṣyāmi satyam etad bravīmi te