Book 14 Chapter 4
1yudhiṣṭhira uvāca
1śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam
dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha
2vyāsa uvāca
2āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ
tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ
3prajāter abhavat putraḥ kṣupa ity abhiviśrutaḥ
kṣupasya putras tv ikṣvākur mahīpālo 'bhavat prabhuḥ
4tasya putraśataṃ rājann āsīt paramadhārmikam
tāṃs tu sarvān mahīpālān ikṣvākur akarot prabhuḥ
5teṣāṃ jyeṣṭhas tu viṃśo 'bhūt pratimānaṃ dhanuṣmatām
viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata
6viviṃśasya sutā rājan babhūvur daśa pañca ca
sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ
7dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ
teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat
8khanīnetras tu vikrānto jitvā rājyam akaṇṭakam
nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ
9tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam
abhyaṣiñcata rājendra muditaṃ cābhavat tadā
10sa pitur vikriyāṃ dṛṣṭvā rājyān nirasanaṃ tathā
niyato vartayām āsa prajāhitacikīrṣayā
11brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ
prajās taṃ cānvarajyanta dharmanityaṃ manasvinam
12tasya dharmapravṛttasya vyaśīryat kośavāhanam
taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan
13sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ
ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca
14na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye
samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira
15yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ
tataḥ pradadhmau sa karaṃ prādurāsīt tato balam
16tatas tān ajayat sarvān prātisīmān narādhipān
etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ
17tasya kāraṃdhamaḥ putras tretāyugamukhe 'bhavat
indrād anavaraḥ śrīmān devair api sudurjayaḥ
18tasya sarve mahīpālā vartante sma vaśe tadā
sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca
19avikṣin nāma dharmātmā śauryeṇendrasamo 'bhavat
yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ
20tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ
bṛhaspatisamo buddhyā himavān iva susthiraḥ
21karmaṇā manasā vācā damena praśamena ca
manāṃsy ārādhayām āsa prajānāṃ sa mahīpatiḥ
22ya īje hayamedhānāṃ śatena vidhivat prabhuḥ
yājayām āsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ
23tasya putro 'ticakrāma pitaraṃ guṇavattayā
marutto nāma dharmajñaś cakravartī mahāyaśāḥ
24nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ
sa yakṣyamāṇo dharmātmā śātakumbhamayāny uta
kārayām āsa śubhrāṇi bhājanāni sahasraśaḥ
25meruṃ parvatam āsādya himavatpārśva uttare
kāñcanaḥ sumahān pādas tatra karma cakāra saḥ
26tataḥ kuṇḍāni pātrīś ca piṭharāṇy āsanāni ca
cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate
27tasyaiva ca samīpe sa yajñavāṭo babhūva ha
īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ
maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ