Book 14 Chapter 2
1vaiśaṃpāyana uvāca
1evam uktas tu rājñā sa dhṛtarāṣṭreṇa dhīmatā
tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ
2atīva manasā śokaḥ kriyamāṇo janādhipa
saṃtāpayati vaitasya pūrvapretān pitāmahān
3yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
devāṃs tarpaya somena svadhayā ca pitṝn api
4tvadvidhasya mahābuddhe naitad adyopapadyate
viditaṃ veditavyaṃ te kartavyam api te kṛtam
5śrutāś ca rājadharmās te bhīṣmād bhāgīrathīsutāt
kṛṣṇadvaipāyanāc caiva nāradād vidurāt tathā
6nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum
pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha
7yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam
na hi kaś cana śūrāṇāṃ nihato 'tra parāṅmukhaḥ
8tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā
na śakyās te punar draṣṭuṃ tvayā hy asmin raṇe hatāḥ
9etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram
virarāma mahātejās tam uvāca yudhiṣṭhiraḥ
10govinda mayi yā prītis tava sā viditā mama
sauhṛdena tathā premṇā sadā mām anukampase
11priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara
śrīman prītena manasā sarvaṃ yāvadanandana
12yadi mām anujānīyād bhavān gantuṃ tapovanam
na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham
karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣv apalāyinam
13karmaṇā yena mucyeyam asmāt krūrād ariṃdama
karmaṇas tad vidhatsveha yena śudhyati me manaḥ
14tam evaṃvādinaṃ vyāsas tataḥ provāca dharmavit
sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat
15akṛtā te matis tāta punar bālyena muhyase
kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ
16viditāḥ kṣatradharmās te yeṣāṃ yuddhena jīvikā
yathā pravṛtto nṛpatir nādhibandhena yujyate
17mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ
asakṛc caiva saṃdehāś chinnās te kāmajā mayā
18aśraddadhāno durmedhā luptasmṛtir asi dhruvam
maivaṃ bhava na te yuktam idam ajñānam īdṛśam
19prāyaścittāni sarvāṇi viditāni ca te 'nagha
yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ
20sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ
parimuhyasi bhūyas tvam ajñānād iva bhārata