Book 13 Chapter 154
1vaiśaṃpāyana uvāca
1evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā
tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama
2dhārayām āsa cātmānaṃ dhāraṇāsu yathākramam
tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ
3idam āścaryam āsīc ca madhye teṣāṃ mahātmanām
yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā
tat tad viśalyaṃ bhavati yogayuktasya tasya vai
4kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā
taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ
saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa
5saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai
jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca
6maholkeva ca bhīṣmasya mūrdhadeśāj janādhipa
niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata
7evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā
samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ
8tatas tv ādāya dārūṇi gandhāṃś ca vividhān bahūn
citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā
yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan
9yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ
chādayām āsatur ubhau kṣaumair mālyaiś ca kauravam
10dhārayām āsa tasyātha yuyutsuś chatram uttamam
cāmaravyajane śubhre bhīmasenārjunāv ubhau
uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā
11striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam
tālavṛntāny upādāya paryavījan samantataḥ
12tato 'sya vidhivac cakruḥ pitṛmedhaṃ mahātmanaḥ
yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ
13tataś candanakāṣṭhaiś ca tathā kāleyakair api
kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā
14samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam
apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ
15saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ
jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ
16anugamyamānā vyāsena nāradenāsitena ca
kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ
17udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ
vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā
18tato bhāgīrathī devī tanayasyodake kṛte
utthāya salilāt tasmād rudatī śokalālasā
19paridevayatī tatra kauravān abhyabhāṣata
nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ
20rājavṛttena saṃpannaḥ prajñayābhijanena ca
satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ
21jāmadagnyena rāmeṇa purā yo na parājitaḥ
divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā
22aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ
apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai
23sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare
vijityaikarathenājau kanyās tā yo jahāra ha
24yasya nāsti bale tulyaḥ pṛthivyām api kaś cana
hataṃ śikhaṇḍinā śrutvā yan na dīryati me manaḥ
25jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā
pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā
26evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm
āśvāsayām āsa tadā sāmnā dāmodaro vibhuḥ
27samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane
gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ
28vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane
manuṣyatām anuprāpto nainaṃ śocitum arhasi
29sa eṣa kṣatradharmeṇa yudhyamāno raṇājire
dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā
30bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe
na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ
31svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane
na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ
32tasmān mā tvaṃ saricchreṣṭhe śocasva kurunandanam
vasūn eṣa gato devi putras te vijvarā bhava
33ity uktā sā tu kṛṣṇena vyāsena ca saridvarā
tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha
34satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ
anujñātās tayā sarve nyavartanta janādhipāḥ