Book 13 Chapter 152
1vaiśaṃpāyana uvāca
1tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam
muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ
nṛpaṃ śayānaṃ gāṅgeyam idam āha vacas tadā
2rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ
sahito bhrātṛbhiḥ sarvaiḥ pārthivaiś cānuyāyibhiḥ
3upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā
tam imaṃ purayānāya tvam anujñātum arhasi
4evam ukto bhagavatā vyāsena pṛthivīpatiḥ
yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ
5uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ
praviśasva puraṃ rājan vyetu te mānaso jvaraḥ
6yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ
yayātir iva rājendra śraddhādamapuraḥsaraḥ
7kṣatradharmarataḥ pārtha pitṝn devāṃś ca tarpaya
śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ
8rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya
suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ
9anu tvāṃ tāta jīvantu mitrāṇi suhṛdas tathā
caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ
10āgantavyaṃ ca bhavatā samaye mama pārthiva
vinivṛtte dinakare pravṛtte cottarāyaṇe
11tathety uktvā tu kaunteyaḥ so 'bhivādya pitāmaham
prayayau saparīvāro nagaraṃ nāgasāhvayam
12dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām
saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca
13paurajānapadaiś caiva mantrivṛddhaiś ca pārthivaḥ
praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam