Book 13 Chapter 149
1yudhiṣṭhira uvāca
1nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api
bhāgadheyānvitas tv arthān kṛśo bālaś ca vindati
2nālābhakāle labhate prayatne 'pi kṛte sati
lābhakāle 'prayatnena labhate vipulaṃ dhanam
kṛtayatnāphalāś caiva dṛśyante śataśo narāḥ
3yadi yatno bhaven martyaḥ sa sarvaṃ phalam āpnuyāt
nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama
4yadā prayatnaṃ kṛtavān dṛśyate hy aphalo naraḥ
mārgan nayaśatair arthān amārgaṃś cāparaḥ sukhī
5akāryam asakṛt kṛtvā dṛśyante hy adhanā narāḥ
dhanayuktās tv adharmasthā dṛśyante cāpare janāḥ
6adhītya nītiṃ yasmāc ca nītiyukto na dṛśyate
anabhijñaś ca sācivyaṃ gamitaḥ kena hetunā
vidyāyukto hy avidyaś ca dhanavān durgatas tathā
7yadi vidyām upāśritya naraḥ sukham avāpnuyāt
na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet
8yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam
dṛṣṭārtho vidyayāpy evam avidyāṃ prajahen naraḥ
9nāprāptakālo mriyate viddhaḥ śaraśatair api
tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati
10bhīṣma uvāca
10īhamānaḥ samārambhān yadi nāsādayed dhanam
ugraṃ tapaḥ samārohen na hy anuptaṃ prarohati
11dānena bhogī bhavati medhāvī vṛddhasevayā
ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ
12tasmād dadyān na yāceta pūjayed dhārmikān api
svābhāṣī priyakṛc chuddhaḥ sarvasattvāvihiṃsakaḥ
13yadā pramāṇaprabhavaḥ svabhāvaś ca sukhāsukhe
maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira