Book 13 Chapter 148
1yudhiṣṭhira uvāca
1ye ca dharmam asūyanti ye cainaṃ paryupāsate
bravītu bhagavān etat kva te gacchanti tādṛśāḥ
2bhīṣma uvāca
2rajasā tamasā caiva samavastīrṇacetasaḥ
narakaṃ pratipadyante dharmavidveṣiṇo narāḥ
3ye tu dharmaṃ mahārāja satataṃ paryupāsate
satyārjavaparāḥ santas te vai svargabhujo narāḥ
4dharma eva ratis teṣām ācāryopāsanād bhavet
devalokaṃ prapadyante ye dharmaṃ paryupāsate
5manuṣyā yadi vā devāḥ śarīram upatāpya vai
dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ
6prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ
dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ
7yudhiṣṭhira uvāca
7asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate
bravītu me bhavān etat santo 'santaś ca kīdṛśāḥ
8bhīṣma uvāca
8durācārāś ca durdharṣā durmukhāś cāpy asādhavaḥ
sādhavaḥ śīlasaṃpannāḥ śiṣṭācārasya lakṣaṇam
9rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ
nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ
10pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ
na jalpanti ca bhuñjānā na nidrānty ārdrapāṇayaḥ
11citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham
brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam
12vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca
brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te
13atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca
tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ
14sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam
nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ
15homakāle yathā vahniḥ kālam eva pratīkṣate
ṛtukāle tathā nārī ṛtum eva pratīkṣate
na cānyāṃ gacchate yas tu brahmacaryaṃ hi tat smṛtam
16amṛtaṃ brāhmaṇā gāva ity etat trayam ekataḥ
tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi
17yajuṣā saṃskṛtaṃ māṃsam upabhuñjan na duṣyati
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam
18svadeśe paradeśe vāpy atithiṃ nopavāsayet
karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet
19gurubhya āsanaṃ deyam abhivādyābhipūjya ca
gurūn abhyarcya vardhante āyuṣā yaśasā śriyā
20vṛddhān nātivadej jātu na ca saṃpreṣayed api
nāsīnaḥ syāt sthiteṣv evam āyur asya na riṣyate
21na nagnām īkṣate nārīṃ na vidvān puruṣān api
maithunaṃ satataṃ guptam āhāraṃ ca samācaret
22tīrthānāṃ guravas tīrthaṃ śucīnāṃ hṛdayaṃ śuci
darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham
23sāyaṃ prātaś ca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ
śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā
24svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet
yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam
25saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ
aṣṭakāḥ pitṛdaivatyā vṛddhānām abhipūjanam
26śmaśrukarmaṇi maṅgalyaṃ kṣutānām abhinandanam
vyādhitānāṃ ca sarveṣām āyuṣaḥ pratinandanam
27na jātu tvam iti brūyād āpanno 'pi mahattaram
tvaṃkāro vā vadho veti vidvatsu na viśiṣyate
avarāṇāṃ samānānāṃ śiṣyāṇāṃ ca samācaret
28pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām
jñānapūrvaṃ vinaśyanti gūhamānā mahājane
29jñānapūrvaṃ kṛtaṃ karma cchādayante hy asādhavaḥ
na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ
pāpenābhihataḥ pāpaḥ pāpam evābhijāyate
30yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate
dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet
31yathā lavaṇam ambhobhir āplutaṃ pravilīyate
prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati
32tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate
kṛtvā tu sādhuṣv ākhyeyaṃ te tat praśamayanty uta
33āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate
anye caitat prapadyante viyoge tasya dehinaḥ
34mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ
tasmāt sarvāṇi bhūtāni dharmam eva samāsate
35eka eva cared dharmaṃ na dharmadhvajiko bhavet
dharmavāṇijakā hy ete ye dharmam upabhuñjate
36arced devān adambhena sevetāmāyayā gurūn
nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam