Book 13 Chapter 147
1vaiśaṃpāyana uvāca
1ity uktavati vākyaṃ tu kṛṣṇe devakinandane
bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ
2nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara
pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet
3bhīṣma uvāca
3nāsty atra saṃśayaḥ kaś cid iti me vartate matiḥ
śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi
4saṃśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ
dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam
5pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ
nāstīty evaṃ vyavasyanti satyaṃ saṃśayam eva ca
tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ
6atha cen manyase caikaṃ kāraṇaṃ kiṃ bhaved iti
śakyaṃ dīrgheṇa kālena yuktenātandritena ca
prāṇayātrām anekāṃ ca kalpayānena bhārata
7tatpareṇaiva nānyena śakyaṃ hy etat tu kāraṇam
hetūnām antam āsādya vipulaṃ jñānam uttamam
jyotiḥ sarvasya lokasya vipulaṃ pratipadyate
8tattvenāgamanaṃ rājan hetvantagamanaṃ tathā
agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam
9yudhiṣṭhira uvāca
9pratyakṣaṃ lokataḥ siddhaṃ lokāś cāgamapūrvakāḥ
śiṣṭācāro bahuvidho brūhi tan me pitāmaha
10bhīṣma uvāca
10dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
saṃsthā yatnair api kṛtā kālena paribhidyate
11adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
tatas tair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira
12avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ
dharmavidveṣiṇo mandā ity uktas teṣu saṃśayaḥ
13atṛpyantas tu sādhūnāṃ ya evāgamabuddhayaḥ
param ity eva saṃtuṣṭās tān upāssva ca pṛccha ca
14kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau
dharma ity eva saṃbuddhās tān upāssva ca pṛccha ca
15na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ
ācāraḥ kāraṇaṃ caiva dharmaś caiva trayaṃ punaḥ
16yudhiṣṭhira uvāca
16punar eveha me buddhiḥ saṃśaye parimuhyate
apāre mārgamāṇasya paraṃ tīram apaśyataḥ
17vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi
pṛthaktvaṃ labhyate caiṣāṃ dharmaś caikas trayaṃ katham
18bhīṣma uvāca
18dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
yady evaṃ manyase rājaṃs tridhā dharmavicāraṇā
19eka eveti jānīhi tridhā tasya pradarśanam
pṛthaktve caiva me buddhis trayāṇām api vai tathā
20ukto mārgas trayāṇāṃ ca tat tathaiva samācara
jijñāsā tu na kartavyā dharmasya paritarkaṇāt
21sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ
andho jaḍa ivāśaṅko yad bravīmi tad ācara
22ahiṃsā satyam akrodho dānam etac catuṣṭayam
ajātaśatro sevasva dharma eṣa sanātanaḥ
23brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā
tām anvehi mahābāho svargasyaite hi deśikāḥ
24pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ
na sa pramāṇatām arho vivādajanano hi saḥ
25brāhmaṇān eva sevasva satkṛtya bahumanya ca
eteṣv eva tv ime lokāḥ kṛtsnā iti nibodha tān