Book 13 Chapter 143
1yudhiṣṭhira uvāca
1brāhmaṇān arcase rājan satataṃ saṃśitavratān
kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa
2kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata
tān arcasi mahābāho sarvam etad vadasva me
3bhīṣma uvāca
3eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ
vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ
4 balaṃ śrotre vāṅ manaś cakṣuṣī ca; jñānaṃ tathā na viśuddhaṃ mamādya
dehanyāso nāticirān mato me; na cātitūrṇaṃ savitādya yāti
5 uktā dharmā ye purāṇe mahānto; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca
paurāṇaṃ ye daṇḍam upāsate ca; śeṣaṃ kṛṣṇād upaśikṣasva pārtha
6 ahaṃ hy enaṃ vedmi tattvena kṛṣṇaṃ; yo 'yaṃ hi yac cāsya balaṃ purāṇam
ameyātmā keśavaḥ kauravendra; so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu
7 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca; varāho 'yaṃ bhīmabalaḥ purāṇaḥ
asya cādho 'thāntarikṣaṃ divaṃ ca; diśaś catasraḥ pradiśaś catasraḥ
sṛṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṃ purāṇam
8asya nābhyāṃ puṣkaraṃ saṃprasūtaṃ; yatrotpannaḥ svayam evāmitaujāḥ
yenācchinnaṃ tat tamaḥ pārtha ghoraṃ; yat tat tiṣṭhaty arṇavaṃ tarjayānam
9kṛte yuge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ
balaṃ tv āsīd dvāpare pārtha kṛṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma
10sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ
sa bhūtānāṃ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā
11yadā dharmo glāyati vai surāṇāṃ; tadā kṛṣṇo jāyate mānuṣeṣu
dharme sthitvā sa tu vai bhāvitātmā; parāṃś ca lokān aparāṃś ca yāti
12tyājyāṃs tyaktvāthāsurāṇāṃ vadhāya; kāryākārye kāraṇaṃ caiva pārtha
kṛtaṃ kariṣyat kriyate ca devo; muhuḥ somaṃ viddhi ca śakram etam
13sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhṛd viśvasṛg viśvajic ca
sa śūlabhṛc choṇitabhṛt karālas; taṃ karmabhir viditaṃ vai stuvanti
14taṃ gandharvā apsarasaś ca nityam; upatiṣṭhante vibudhānāṃ śatāni
taṃ rākṣasāś ca parisaṃvahante; rāyaspoṣaḥ sa vijigīṣur ekaḥ
15tam adhvare śaṃsitāraḥ stuvanti; rathaṃtare sāmagāś ca stuvanti
taṃ brāhmaṇā brahmamantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti
16sa paurāṇīṃ brahmaguhāṃ praviṣṭo; mahīsatraṃ bhāratāgre dadarśa
sa caiva gām uddadhārāgryakarmā; vikṣobhya daityān uragān dānavāṃś ca
17tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṃ vedayanti
tasyāntarikṣaṃ pṛthivī divaṃ ca; sarvaṃ vaśe tiṣṭhati śāśvatasya
18sa kumbharetāḥ sasṛje purāṇaṃ; yatrotpannam ṛṣim āhur vasiṣṭham
sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādidevaḥ
19tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi
sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ; tam evāhur yajñavidāṃ vitānam
20sa eva kālaṃ vibhajann udeti; tasyottaraṃ dakṣiṇaṃ cāyane dve
tasyaivordhvaṃ tiryag adhaś caranti; gabhastayo medinīṃ tāpayantaḥ
21taṃ brāhmaṇā vedavido juṣanti; tasyādityo bhām upayujya bhāti
sa māsi māsy adhvarakṛd vidhatte; tam adhvare vedavidaḥ paṭhanti
22sa ekayuk cakram idaṃ trinābhi; saptāśvayuktaṃ vahate vai tridhāmā
mahātejāḥ sarvagaḥ sarvasiṃhaḥ; kṛṣṇo lokān dhārayate tathaikaḥ
aśnann anaśnaṃś ca tathaiva dhīraḥ; kṛṣṇaṃ sadā pārtha kartāram ehi
23sa ekadā kakṣagato mahātmā; tṛpto vibhuḥ khāṇḍave dhūmaketuḥ
sa rākṣasān uragāṃś cāvajitya; sarvatragaḥ sarvam agnau juhoti
24sa evāśvaḥ śvetam aśvaṃ prayacchat; sa evāśvān atha sarvāṃś cakāra
trivandhuras tasya rathas tricakras; trivṛcchirāś caturasraś ca tasya
25sa vihāyo vyadadhāt pañcanābhiḥ; sa nirmame gāṃ divam antarikṣam
evaṃ ramyān asṛjat parvatāṃś ca; hṛṣīkeśo 'mitadīptāgnitejāḥ
26sa laṅghayan vai sarito jighāṃsan; sa taṃ vajraṃ praharantaṃ nirāsa
sa mahendraḥ stūyate vai mahādhvare; viprair eko ṛksahasraiḥ purāṇaiḥ
27durvāsā vai tena nānyena śakyo; gṛhe rājan vāsayituṃ mahaujāḥ
tam evāhur ṛṣim ekaṃ purāṇaṃ; sa viśvakṛd vidadhāty ātmabhāvān
28vedāṃś ca yo vedayate 'dhidevo; vidhīṃś ca yaś cāśrayate purāṇān
kāme vede laukike yat phalaṃ ca; viṣvaksene sarvam etat pratīhi
29jyotīṃṣi śuklāni ca sarvaloke; trayo lokā lokapālās trayaś ca
trayo 'gnayo vyāhṛtayaś ca tisraḥ; sarve devā devakīputra eva
30 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ; so 'horātraḥ sa kalā vai sa kāṣṭhāḥ
mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi
31candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ
nakṣatrayogā ṛtavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam
32rudrādityā vasavo 'thāśvinau ca; sādhyā viśve marutāṃ ṣaḍ gaṇāś ca
prajāpatir devamātāditiś ca; sarve kṛṣṇād ṛṣayaś caiva sapta
33vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ
āpo bhūtvā majjayate ca sarvaṃ; brahmā bhūtvā sṛjate viśvasaṃghān
34vedyaṃ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān
dharme ca vede ca bale ca sarvaṃ; carācaraṃ keśavaṃ tvaṃ pratīhi
35jyotirbhūtaḥ paramo 'sau purastāt; prakāśayan prabhayā viśvarūpaḥ
apaḥ sṛṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam
36ṛtūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṃ ca
sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca; viśvākhyātād viṣṇum enaṃ pratīhi
37viśvāvāsaṃ nirguṇaṃ vāsudevaṃ; saṃkarṣaṇaṃ jīvabhūtaṃ vadanti
tataḥ pradyumnam aniruddhaṃ caturtham; ājñāpayaty ātmayonir mahātmā
38sa pañcadhā pañcajanopapannaṃ; saṃcodayan viśvam idaṃ sisṛkṣuḥ
tataś cakārāvanimārutau ca; khaṃ jyotir āpaś ca tathaiva pārtha
39sa sthāvaraṃ jaṅgamaṃ caivam etac; caturvidhaṃ lokam imaṃ ca kṛtvā
tato bhūmiṃ vyadadhāt pañcabījāṃ; dyauḥ pṛthivyāṃ dhāsyati bhūri vāri
tena viśvaṃ kṛtam etad dhi rājan; sa jīvayaty ātmanaivātmayoniḥ
40 tato devān asurān mānuṣāṃś ca; lokān ṛṣīṃś cātha pitṝn prajāś ca
samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisṛkṣuḥ
41śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca; viṣvaksenāt sarvam etat pratīhi
yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṃ tvaṃ pratīhi
42 mṛtyuś caiva prāṇinām antakāle; sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ
bhūtaṃ ca yac ceha na vidma kiṃ cid; viṣvaksenāt sarvam etat pratīhi
43yat praśastaṃ ca lokeṣu puṇyaṃ yac ca śubhāśubham
tat sarvaṃ keśavo 'cintyo viparītam ato bhavet
44etādṛśaḥ keśavo 'yaṃ svayaṃbhūr; nārāyaṇaḥ paramaś cāvyayaś ca
madhyaṃ cāsya jagatas tasthuṣaś ca; sarveṣāṃ bhūtānāṃ prabhavaś cāpyayaś ca