Book 13 Chapter 138
1vāyur uvāca
1śṛṇu mūḍha guṇān kāṃś cid brāhmaṇānāṃ mahātmanām
ye tvayā kīrtitā rājaṃs tebhyo 'tha brāhmaṇo varaḥ
2tyaktvā mahītvaṃ bhūmis tu spardhayāṅganṛpasya ha
nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ
3akṣayā brāhmaṇā rājan divi ceha ca nityadā
apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā
4sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ
apūrayan mahaughena mahīṃ sarvāṃ ca pārthiva
5tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ
vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt
6abhiśaptaś ca bhagavān gautamena puraṃdaraḥ
ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ
7tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā
brāhmaṇair abhiśaptaḥ saṃl lavaṇodaḥ kṛto vibho
8suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ
kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ
9marutaś cūrṇitān paśya ye 'hasanta mahodadhim
suvarṇadhāriṇā nityam avaśaptā dvijātinā
10samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa
garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ
11daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam
tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam
12tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā
dattātreyaprasādena prāptaṃ paramadurlabham
13agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam
sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam
14atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam
kartāraṃ jīvalokasya kasmāj jānan vimuhyase
15tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ
yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram
16aṇḍajātaṃ tu brahmāṇaṃ ke cid icchanty apaṇḍitāḥ
aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam
17draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ
smṛtam ākāśam aṇḍaṃ tu tasmāj jātaḥ pitāmahaḥ
18tiṣṭhet katham iti brūhi na kiṃ cid dhi tadā bhavet
ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ
19nāsty aṇḍam asti tu brahmā sa rājaṃl lokabhāvanaḥ
ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt