Book 13 Chapter 136
1yudhiṣṭhira uvāca
1ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca
kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate
2bhīṣma uvāca
2brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ
brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate
3te pūjyās te namaskāryā vartethās teṣu putravat
te hi lokān imān sarvān dhārayanti manīṣiṇaḥ
4brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ
dhanatyāgābhirāmāś ca vāksaṃyamaratāś ca ye
5ramaṇīyāś ca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ
praṇetāraś ca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ
6tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam
prabhavaś cāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ
7dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ
yān upāśritya jīvanti prajāḥ sarvāś caturvidhāḥ
8panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ
pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā
9dhuri ye nāvasīdanti viṣame sadgavā iva
pitṛdevātithimukhā havyakavyāgrabhojinaḥ
10bhojanād eva ye lokāṃs trāyante mahato bhayāt
dīpāḥ sarvasya lokasya cakṣuś cakṣuṣmatām api
11sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ
gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ
12ādimadhyāvasānānāṃ jñātāraś chinnasaṃśayāḥ
parāvaraviśeṣajñā gantāraḥ paramāṃ gatim
13vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ
mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ
14candane malapaṅke ca bhojane 'bhojane samāḥ
samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca
15tiṣṭheyur apy abhuñjānā bahūni divasāny api
śoṣayeyuś ca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ
16adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam
lokān anyān sṛjeyuś ca lokapālāṃś ca kopitāḥ
17apeyaḥ sāgaro yeṣām abhiśāpān mahātmanām
yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati
18devānām api ye devāḥ kāraṇaṃ kāraṇasya ca
pramāṇasya pramāṇaṃ ca kas tān abhibhaved budhaḥ
19yeṣāṃ vṛddhaś ca bālaś ca sarvaḥ saṃmānam arhati
tapovidyāviśeṣāt tu mānayanti parasparam
20avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat
vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ
21avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat
praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat
22śmaśāne hy api tejasvī pāvako naiva duṣyati
havir yajñeṣu ca vahan bhūya evābhiśobhate
23evaṃ yady apy aniṣṭeṣu vartate sarvakarmasu
sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param