Book 13 Chapter 131
1umovāca
1bhagavan bhaganetraghna pūṣṇo daśanapātana
dakṣakratuhara tryakṣa saṃśayo me mahān ayam
2cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā
kena karmavipākena vaiśyo gacchati śūdratām
3vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet
pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum
4kena vā karmaṇā vipraḥ śūdrayonau prajāyate
kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho
5etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha
trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ
6maheśvara uvāca
6brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe
kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ
7karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ
jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ
8sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati
kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati
9yas tu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate
brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate
10vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ
brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā
11sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt
svadharmāt pracyuto vipras tataḥ śūdratvam āpnute
12tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ
brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate
13kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi
svāni karmāṇy apāhāya śūdrakarmāṇi sevate
14svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ
15yas tu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ
dharmajño dharmanirataḥ sa dharmaphalam aśnute
16idaṃ caivāparaṃ devi brahmaṇā samudīritam
adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate
17ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam
ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhi cit
18śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ
pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ
19śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai
āhitāgnis tathā yajvā sa śūdragatibhāg bhavet
20tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ
brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā
21yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai
tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati
22brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate
abhojyānnāni cāśnāti sa dvijatvāt pateta vai
23surāpo brahmahā kṣudraś cauro bhagnavrato 'śuciḥ
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ
24avratī vṛṣalībhartā kuṇḍāśī somavikrayī
nihīnasevī vipro hi patati brahmayonitaḥ
25gurutalpī gurudveṣī gurukutsāratiś ca yaḥ
brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ
26ebhis tu karmabhir devi śubhair ācaritais tathā
śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet
27śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi
śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ
kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ
28daivatadvijasatkartā sarvātithyakṛtavrataḥ
ṛtukālābhigāmī ca niyato niyatāśanaḥ
29caukṣaś caukṣajanānveṣī śeṣānnakṛtabhojanaḥ
vṛthāmāṃsāny abhuñjānaḥ śūdro vaiśyatvam ṛcchati
30ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ
yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ
31dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ
gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ
32śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ
agnihotram upāsaṃś ca juhvānaś ca yathāvidhi
33sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ
tretāgnimantravihito vaiśyo bhavati vai yadi
sa vaiśyaḥ kṣatriyakule śucau mahati jāyate
34sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ
upanīto vrataparo dvijo bhavati satkṛtaḥ
35dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ
adhīte svargam anvicchaṃs tretāgniśaraṇaḥ sadā
36ārtahastaprado nityaṃ prajā dharmeṇa pālayan
satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ
37dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ
yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ
38grāmyadharmān na seveta svacchandenārthakovidaḥ
ṛtukāle tu dharmātmā patnīṃ seveta nityadā
39sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ
barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā
40sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā
śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan
41svārthād vā yadi vā kāmān na kiṃ cid upalakṣayet
pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ
42svaveśmani yathānyāyam upāste bhaikṣam eva ca
trikālam agnihotraṃ ca juhvāno vai yathāvidhi
43gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ
tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet
44jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ
vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā
45etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ
śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ
46brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ
brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ
47karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ
śūdro 'pi dvijavat sevya iti brahmābravīt svayam
48svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati
viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ
49na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ
kāraṇāni dvijatvasya vṛttam eva tu kāraṇam
50sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate
vṛtte sthitaś ca suśroṇi brāhmaṇatvaṃ nigacchati
51brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ
nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ
52ete yoniphalā devi sthānabhāganidarśakāḥ
svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ
53brāhmaṇo hi mahat kṣetraṃ loke carati pādavat
yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī
54mitāśinā sadā bhāvyaṃ satpathālambinā sadā
brāhmamārgam atikramya vartitavyaṃ bubhūṣatā
55saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā
nityaṃ svādhyāyayuktena dānādhyayanajīvinā
56evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ
āhitāgnir adhīyāno brahmabhūyāya kalpate
57brāhmaṇyam eva saṃprāpya rakṣitavyaṃ yatātmabhiḥ
yonipratigrahādānaiḥ karmabhiś ca śucismite
58etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ
brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute