Book 13 Chapter 130
1umovāca
1deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca
sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca
2deśeṣu ca vicitreṣu phalavatsu samāhitāḥ
mūlavatsu ca deśeṣu vasanti niyatavratāḥ
3teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara
vānaprastheṣu deveśa svaśarīropajīviṣu
4maheśvara uvāca
4vānaprastheṣu yo dharmas taṃ me śṛṇu samāhitā
śrutvā caikamanā devi dharmabuddhiparā bhava
5saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ
vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam
6trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā
agnihotraparispanda iṣṭihomavidhis tathā
7nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam
iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam
8yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam
vīraśayyām upāsadbhir vīrasthānopasevibhiḥ
9yuktair yogavahaiḥ sadbhir grīṣme pañcatapais tathā
maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ
10vīrāsanagatair nityaṃ sthaṇḍile śayanais tathā
śītayogo 'gniyogaś ca cartavyo dharmabuddhibhiḥ
11abbhakṣair vāyubhakṣaiś ca śaivālottarabhojanaiḥ
aśmakuṭṭais tathā dāntaiḥ saṃprakṣālais tathāparaiḥ
12cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ
kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi
13vananityair vanacarair vanapair vanagocaraiḥ
vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ
14teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam
nāgapañcamayajñasya vedoktasyānupālanam
15aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam
paurṇamāsyāṃ tu yo yajño nityayajñas tathaiva ca
16vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ
vimuktāḥ sarvapāpaiś ca caranti munayo vane
17srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā
santaḥ satpathanityā ye te yānti paramāṃ gatim
18brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam
gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt
19eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ
vistareṇārthasaṃpanno yathāsthūlam udāhṛtaḥ
20umovāca
20bhagavan devadeveśa sarvabhūtanamaskṛta
yo dharmo munisaṃghasya siddhivādeṣu taṃ vada
21siddhivādeṣu saṃsiddhās tathā vananivāsinaḥ
svairiṇo dārasaṃyuktās teṣāṃ dharmaḥ kathaṃ smṛtaḥ
22maheśvara uvāca
22svairiṇas tāpasā devi sarve dāravihāriṇaḥ
teṣāṃ mauṇḍyaṃ kaṣāyaś ca vāsarātriś ca kāraṇam
23trikālam abhiṣekaś ca hotraṃ tv ṛṣikṛtaṃ mahat
samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam
24ye ca te pūrvakathitā dharmā vananivāsinām
yadi sevanti dharmāṃs tān āpnuvanti tapaḥphalam
25ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ
caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ
26teṣām ṛṣikṛto dharmo dharmiṇām upapadyate
na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ
27sarvabhūteṣu yaḥ samyag dadāty abhayadakṣiṇām
hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate
28sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ
sarvabhūtātmabhūtaś ca sa vai dharmeṇa yujyate
29sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam
ubhe ete same syātām ārjavaṃ vā viśiṣyate
30ārjavaṃ dharma ity āhur adharmo jihma ucyate
ārjaveneha saṃyukto naro dharmeṇa yujyate
31ārjavo bhuvane nityaṃ vasaty amarasaṃnidhau
tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ
32kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ
dharme ratamanā nityaṃ naro dharmeṇa yujyate
33vyapetatandro dharmātmā śakyā satpatham āśritaḥ
cāritraparamo buddho brahmabhūyāya kalpate
34umovāca
34āśramābhiratā deva tāpasā ye tapodhanāḥ
dīptimantaḥ kayā caiva caryayātha bhavanti te
35rājāno rājaputrāś ca nirdhanā vā mahādhanāḥ
karmaṇā kena bhagavan prāpnuvanti mahāphalam
36nityaṃ sthānam upāgamya divyacandanarūṣitāḥ
kena vā karmaṇā deva bhavanti vanagocarāḥ
37etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham
śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana
38maheśvara uvāca
38upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ
saṃsiddhāḥ pretya gandharvaiḥ saha modanty anāmayāḥ
39maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi
dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate
40śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate
dīkṣito vai mudā yuktaḥ sa gacchaty amarāvatīm
41śaivālaṃ śīrṇaparṇaṃ vā tad vrato yo niṣevate
śītayogavaho nityaṃ sa gacchet paramāṃ gatim
42vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā
yakṣeṣv aiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ
43agniyogavaho grīṣme vidhidṛṣṭena karmaṇā
cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ
44āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam
maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ
45sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ
praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm
46sthaṇḍilasya phalāny āhur yānāni śayanāni ca
gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini
47ātmānam upajīvan yo niyato niyatāśanaḥ
dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute
48ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute
49ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
aśmanā caraṇau bhittvā guhyakeṣu sa modate
50sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ
cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
svargalokam avāpnoti devaiś ca saha modate
51ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
hutvāgnau deham utsṛjya vahniloke mahīyate
52yas tu devi yathānyāyaṃ dīkṣito niyato dvijaḥ
ātmany ātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ
53cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
araṇīsahitaṃ skandhe baddhvā gacchaty anāvṛtaḥ
54vīrādhvānamanā nityaṃ vīrāsanaratas tathā
vīrasthāyī ca satataṃ sa vīragatim āpnuyāt
55sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ
divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ
sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha
56vīralokagato vīro vīrayogavahaḥ sadā
sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ
vīrādhvānaṃ prapadyed yas tasya lokāḥ sanātanāḥ
57kāmagena vimānena sa vai carati cchandataḥ
śakralokagataḥ śrīmān modate ca nirāmayaḥ