Book 13 Chapter 128
1maheśvara uvāca
1tilottamā nāma purā brahmaṇā yoṣid uttamā
tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā
2sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi
pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā
3yato yataḥ sā sudatī mām upādhāvad antike
tatas tato mukhaṃ cāru mama devi vinirgatam
4tāṃ didṛkṣur ahaṃ yogāc caturmūrtitvam āgataḥ
caturmukhaś ca saṃvṛtto darśayan yogam ātmanaḥ
5pūrveṇa vadanenāham indratvam anuśāsmi ha
uttareṇa tvayā sārdhaṃ ramāmy aham anindite
6paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham
dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ
7jaṭilo brahmacārī ca lokānāṃ hitakāmyayā
devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam
8indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama
dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama
9umovāca
9vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te
kathaṃ govṛṣabho deva vāhanatvam upāgataḥ
10maheśvara uvāca
10surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam
sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam
11tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ
tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ
12tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā
vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca
13umovāca
13nivāsā bahurūpās te viśvarūpaguṇānvitāḥ
tāṃś ca saṃtyajya bhagavañ śmaśāne ramase katham
14keśāsthikalile bhīme kapālaghaṭasaṃkule
gṛdhragomāyukalile citāgniśatasaṃkule
15aśucau māṃsakalile vasāśoṇitakardame
vinikīrṇāmiṣacaye śivānādavinādite
16maheśvara uvāca
16medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsv aham
na ca medhyataraṃ kiṃ cic chmaśānād iha vidyate
17tena me sarvavāsānāṃ śmaśāne ramate manaḥ
nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite
18tatra caiva ramante me bhūtasaṃghāḥ śubhānane
na ca bhūtagaṇair devi vināhaṃ vastum utsahe
19eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me
puṇyaḥ paramakaś caiva medhyakāmair upāsyate
20umovāca
20bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara
pinākapāṇe varada saṃśayo me mahān ayam
21ayaṃ munigaṇaḥ sarvas tapas tapa iti prabho
taponveṣakaro loke bhramate vividhākṛtiḥ
22asya caivarṣisaṃghasya mama ca priyakāmyayā
etaṃ mameha saṃdehaṃ vaktum arhasy ariṃdama
23dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ
śakyo dharmam avindadbhir dharmajña vada me prabho
24nārada uvāca
24tato munigaṇaḥ sarvas tāṃ devīṃ pratyapūjayat
vāgbhir ṛgbhūṣitārthābhiḥ stavaiś cārthavidāṃ vara
25maheśvara uvāca
25ahiṃsā satyavacanaṃ sarvabhūtānukampanam
śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ
26paradāreṣv asaṃkalpo nyāsastrīparirakṣaṇam
adattādānaviramo madhumāṃsasya varjanam
27eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ
dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ
28umovāca
28bhagavan saṃśayaṃ pṛṣṭas taṃ me vyākhyātum arhasi
cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ
29brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet
vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet
30maheśvara uvāca
30nyāyatas te mahābhāge saṃśayaḥ samudīritaḥ
bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ
31upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ
sa hi dharmārtham utpanno brahmabhūyāya kalpate
32tasya dharmakriyā devi vratacaryā ca nyāyataḥ
tathopanayanaṃ caiva dvijāyaivopapadyate
33gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ
dehibhir dharmaparamaiś cartavyo dharmasaṃbhavaḥ
34umovāca
34bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi
cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya
35maheśvara uvāca
35rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam
vratacaryāparo dharmo gurupādaprasādanam
36bhaikṣacaryāparo dharmo dharmo nityopavāsitā
nityasvādhyāyitā dharmo brahmacaryāśramas tathā
37guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ
vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi
38śūdrānnavarjanaṃ dharmas tathā satpathasevanam
dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca
39āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ
vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ
40atithivratatā dharmo dharmas tretāgnidhāraṇam
iṣṭīś ca paśubandhāṃś ca vidhipūrvaṃ samācaret
41yajñaś ca paramo dharmas tathāhiṃsā ca dehiṣu
apūrvabhojanaṃ dharmo vighasāśitvam eva ca
42bhukte parijane paścād bhojanaṃ dharma ucyate
brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ
43daṃpatyoḥ samaśīlatvaṃ dharmaś ca gṛhamedhinām
gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā
44nityopalepanaṃ dharmas tathā nityopavāsitā
susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe
45eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ
dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate
46yas tu kṣatragato devi tvayā dharma udīritaḥ
tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā
47kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate
48prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ
tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ
49tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca
agnihotraparispando dānādhyayanam eva ca
50yajñopavītadhāraṇaṃ yajño dharmakriyās tathā
bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇy amoghatā
51samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ
vyavahārasthitir dharmaḥ satyavākyaratis tathā
52ārtahastaprado rājā pretya ceha mahīyate
gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ
aśvamedhajitāṃl lokān prāpnoti tridivālaye
53vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā
agnihotraparispando dānādhyayanam eva ca
54vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ
viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ
55tilān gandhān rasāṃś caiva na vikrīṇīta vai kva cit
vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ
56sarvātithyaṃ trivargasya yathāśakti yathārhataḥ
śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu
57sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ
śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat
58tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ
śūdro dharmaphalair iṣṭaiḥ saṃprayujyeta buddhimān
59etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane
ekaikasyeha subhage kim anyac chrotum icchasi