Book 13 Chapter 127
1bhīṣma uvāca
1tato nārāyaṇasuhṛn nārado bhagavān ṛṣiḥ
śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata
2tapaś cacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ
puṇye girau himavati siddhacāraṇasevite
3nānauṣadhiyute ramye nānāpuṣpasamākule
apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite
4tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ
nānārūpair virūpaiś ca divyair adbhutadarśanaiḥ
5siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ
kroṣṭukadvīpivadanair ṛkṣarṣabhamukhais tathā
6ulūkavadanair bhīmaiḥ śyenabhāsamukhais tathā
nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ
kiṃnarair devagandharvair yakṣabhūtagaṇais tathā
7divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam
divyacandanasaṃyuktaṃ divyadhūpena dhūpitam
tat sado vṛṣabhāṅkasya divyavāditranāditam
8mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam
nṛtyadbhir bhūtasaṃghaiś ca barhiṇaiś ca samantataḥ
9pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam
dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam
10sa giris tapasā tasya bhūteśasya vyarocata
11svādhyāyaparamair viprair brahmaghoṣair vināditaḥ
ṣaṭpadair upagītaiś ca mādhavāpratimo giriḥ
12taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ
dṛṣṭvā munigaṇasyāsīt parā prītir janārdana
13munayaś ca mahābhāgāḥ siddhāś caivordhvaretasaḥ
maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ
14yakṣā nāgāḥ piśācāś ca lokapālā hutāśanāḥ
bhāvāś ca sarve nyagbhūtās tatraivāsan samāgatāḥ
15ṛtavaḥ sarvapuṣpaiś ca vyakiranta mahādbhutaiḥ
oṣadhyo jvalamānāś ca dyotayanti sma tad vanam
16vihagāś ca mudā yuktāḥ prānṛtyan vyanadaṃś ca ha
giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ
17tatra devo giritaṭe divyadhātuvibhūṣite
paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ
18vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ
vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ
19hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām
abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ
20dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ
vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ
21tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau
apradhṛṣyataraṃ caiva mahoragasamākulam
22kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana
tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau
23tam abhyayāc chailasutā bhūtastrīgaṇasaṃvṛtā
haratulyāmbaradharā samānavratacāriṇī
24bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam
girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā
25puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhais tathā
sevantī himavatpārśvaṃ harapārśvam upāgamat
26tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā
haranetre śubhe devī sahasā sā samāvṛṇot
27saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam
nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat
28janaś ca vimanāḥ sarvo bhayatrāsasamanvitaḥ
nimīlite bhūtapatau naṣṭasūrya ivābhavat
29tato vitimiro lokaḥ kṣaṇena samapadyata
jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā
30tṛtīyaṃ cāsya saṃbhūtaṃ netram ādityasaṃnibham
yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ
31tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam
haraṃ praṇamya śirasā dadarśāyatalocanā
32dahyamāne vane tasmin saśālasaraladrume
sacandanavane ramye divyauṣadhividīpite
33mṛgayūthair drutair bhītair harapārśvam upāgataiḥ
śaraṇaṃ cāpy avindadbhis tat sadaḥ saṃkulaṃ babhau
34tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ
dvādaśādityasadṛśo yugāntāgnir ivāparaḥ
35kṣaṇena tena dagdhaḥ sa himavān abhavan nagaḥ
sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ
36taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ
bhagavantaṃ prapannā sā sāñjalipragrahā sthitā
37umāṃ śarvas tadā dṛṣṭvā strībhāvāgatamārdavām
pitur dainyam anicchantīṃ prītyāpaśyat tato girim
38tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ
prahṛṣṭavihagaś caiva prapuṣpitavanadrumaḥ
39prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram
uvāca sarvabhūtānāṃ patiṃ patim aninditā
40bhagavan sarvabhūteśa śūlapāṇe mahāvrata
saṃśayo me mahāñ jātas taṃ me vyākhyātum arhasi
41kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam
kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ
42kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ
tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara
43maheśvara uvāca
43netre me saṃvṛte devi tvayā bālyād anindite
naṣṭālokas tato lokaḥ kṣaṇena samapadyata
44naṣṭāditye tathā loke tamobhūte nagātmaje
tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ
45tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ
tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ
46umovāca
46bhagavan kena te vaktraṃ candravat priyadarśanam
pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā
47dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ
kena kaṇṭhaś ca te nīlo barhibarhanibhaḥ kṛtaḥ
48haste caitat pinākaṃ te satataṃ kena tiṣṭhati
jaṭilo brahmacārī ca kimartham asi nityadā
49etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha
sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja
50evam uktaḥ sa bhagavāñ śailaputryā pinākadhṛk
tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ
51tatas tām abravīd devaḥ subhage śrūyatām iti
hetubhir yair mamaitāni rūpāṇi rucirānane