Book 13 Chapter 126
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña sarvaśāstraviśārada
āgamair bahubhiḥ sphīto bhavān naḥ prathitaḥ kule
2tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam
āścaryabhūtaṃ lokasya śrotum icchāmy ariṃdama
3ayaṃ ca kālaḥ saṃprāpto durlabhajñātibāndhavaḥ
śāstā ca na hi naḥ kaś cit tvām ṛte bharatarṣabha
4yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha
vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva
5ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ
bhavantaṃ bahumānena praśrayeṇa ca sevate
6asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ
bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi
7vaiśaṃpāyana uvāca
7tasya tad vacanaṃ śrutvā snehād āgatasaṃbhramaḥ
bhīṣmo bhāgīrathīputra idaṃ vacanam abravīt
8hanta te kathayiṣyāmi kathām atimanoramām
asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ
9yaś ca govṛṣabhāṅkasya prabhāvas taṃ ca me śṛṇu
rudrāṇyāḥ saṃśayo yaś ca daṃpatyos taṃ ca me śṛṇu
10vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam
dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau
11kṛṣṇadvaipāyanaś caiva dhaumyaś ca japatāṃ varaḥ
devalaḥ kāśyapaś caiva hastikāśyapa eva ca
12apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ
śiṣyair anugatāḥ sarve devakalpais tapodhanaiḥ
13teṣām atithisatkāram arcanīyaṃ kulocitam
devakītanayaḥ prīto devakalpam akalpayat
14hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca
upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ
15kathāś cakrus tatas te tu madhurā dharmasaṃhitāḥ
rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ
16tato nārāyaṇaṃ tejo vratacaryendhanotthitam
vaktrān niḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ
17so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam
sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam
18mṛgaiś ca vividhākārair hāhābhūtam acetanam
śikharaṃ tasya śailasya mathitaṃ dīptadarśanam
19sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ
viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat
20tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ
saumyair dṛṣṭinipātais tat punaḥ prakṛtim ānayat
21tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ
sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ
22tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇas tadā
vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ
23tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān
praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ
24kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ
nirmamasyāgamavato vismayaḥ samupāgataḥ
25etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ
ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ
26ṛṣaya ūcuḥ
26bhavān visṛjate lokān bhavān saṃharate punaḥ
bhavāñ śītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati
27pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca
teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca
28etan no vismayakaraṃ praśaṃsa madhusūdana
tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam
29tato vigatasaṃtrāsā vayam apy arikarśana
yac chrutaṃ yac ca dṛṣṭaṃ nas tat pravakṣyāmahe hare
30vāsudeva uvāca
30etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam
kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ
31ṛṣayaś cārtim āpannā jitakrodhā jitendriyāḥ
bhavanto vyathitāś cāsan devakalpās tapodhanāḥ
32vratacaryāparītasya tapasvivratasevayā
mama vahniḥ samudbhūto na vai vyathitum arhatha
33vrataṃ cartum ihāyātas tv ahaṃ girim imaṃ śubham
putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ
34tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ
gataś ca varadaṃ draṣṭuṃ sarvalokapitāmaham
35tena cātmānuśiṣṭo me putratve munisattamāḥ
tejaso 'rdhena putras te bhaviteti vṛṣadhvajaḥ
36so 'yaṃ vahnir upāgamya pādamūle mamāntikam
śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ
37etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ
mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ
38sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ
tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ
39yac chrutaṃ yac ca vo dṛṣṭaṃ divi vā yadi vā bhuvi
āścaryaṃ paramaṃ kiṃ cit tad bhavanto bruvantu me
40tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā
bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ
41yady apy aham adṛṣṭaṃ vā divyam adbhutadarśanam
divi vā bhuvi vā kiṃ cit paśyāmy amaladarśanāḥ
42prakṛtiḥ sā mama parā na kva cit pratihanyate
na cātmagatam aiśvaryam āścaryaṃ pratibhāti me
43śraddheyaḥ kathito hy arthaḥ sajjanaśravaṇaṃ gataḥ
ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam
44tad ahaṃ sajjanamukhān niḥsṛtaṃ tatsamāgame
kathayiṣyāmy aharahar buddhidīpakaraṃ nṛṇām
45tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau
netraiḥ padmadalaprakhyair apaśyanta janārdanam
46vardhayantas tathaivānye pūjayantas tathāpare
vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam
47tato munigaṇāḥ sarve nāradaṃ devadarśanam
tadā niyojayām āsur vacane vākyakovidam
48yad āścaryam acintyaṃ ca girau himavati prabho
anubhūtaṃ munigaṇais tīrthayātrāparāyaṇaiḥ
49tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ
yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati
50evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ
kathayām āsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām