Book 13 Chapter 125
1yudhiṣṭhira uvāca
1sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam
prabrūhi bharataśreṣṭha yad atra vyatiricyate
2bhīṣma uvāca
2sāmnā prasādyate kaś cid dānena ca tathāparaḥ
puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet
3guṇāṃs tu śṛṇu me rājan sāntvasya bharatarṣabha
dāruṇāny api bhūtāni sāntvenārādhayed yathā
4atrāpy udāharantīmam itihāsaṃ purātanam
gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā
5kaś cit tu buddhisaṃpanno brāhmaṇo vijane vane
gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā
6sa buddhiśrutasaṃpannas taṃ dṛṣṭvātīva bhīṣaṇam
sāmaivāsmin prayuyuje na mumoha na vivyathe
7rakṣas tu vācā saṃpūjya praśnaṃ papraccha taṃ dvijam
mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ
8muhūrtam atha saṃcintya brāhmaṇas tasya rakṣasaḥ
ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha
9videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ
viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ
10nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritāny api
svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ
11dhanaiśvaryādhikāḥ stabdhās tvadguṇaiḥ paramāvarāḥ
avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ
12guṇavān viguṇān anyān nūnaṃ paśyasi satkṛtān
prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ
13avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan
māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
14saṃpīḍyātmānam āryatvāt tvayā kaś cid upaskṛtaḥ
jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ
15kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ
manye nu dhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
16prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ
hrīmān amarṣī durvṛttais tenāsi hariṇaḥ kṛśaḥ
17nūnaṃ mitramukhaḥ śatruḥ kaś cid āryavad ācaran
vañcayitvā gatas tvāṃ vai tenāsi hariṇaḥ kṛśaḥ
18prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī
tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
19asatsv abhiniviṣṭeṣu bruvato muktasaṃśayam
guṇās te na virājante tenāsi hariṇaḥ kṛśaḥ
20dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ
mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
21tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam
bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ
22nūnam arthavatāṃ madhye tava vākyam anuttamam
na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ
23dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam
anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ
24nūnam āsaṃjayitvā te kṛtye kasmiṃś cid īpsite
kaś cid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ
25nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam
mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ
26antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi
vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ
27nānābuddhirucīṃl loke manuṣyān nūnam icchasi
grahītuṃ svaguṇaiḥ sarvāṃs tenāsi hariṇaḥ kṛśaḥ
28avidvān bhīrur alpārtho vidyāvikramadānajam
yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
29cirābhilaṣitaṃ kiṃ cit phalam aprāptam eva te
kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ
30nūnam ātmakṛtaṃ doṣam apaśyan kiṃ cid ātmani
akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ
31suhṛdām apramattānām apramokṣyārthahānijam
duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ
32sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān
muktāṃś cāvasathe saktāṃs tenāsi hariṇaḥ kṛśaḥ
33dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ
na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ
34dattān akuśalair arthān manīṣī saṃjijīviṣuḥ
prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
35pāpān vivardhato dṛṣṭvā kalyāṇāṃś cāvasīdataḥ
dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ
36parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi
suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ
37śrotriyāṃś ca vikarmasthān prājñāṃś cāpy ajitendriyān
manye 'nudhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
38evaṃ saṃpūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat
sakhāyam akaroc cainaṃ saṃyojyārthair mumoca ha