Book 13 Chapter 123
1bhīṣma uvāca
1evam uktaḥ sa bhagavān maitreyaṃ pratyabhāṣata
diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī
loko hy ayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati
2rūpamānavayomānaśrīmānāś cāpy asaṃśayam
diṣṭyā nābhibhavanti tvāṃ daivas te 'yam anugrahaḥ
yat te bhṛśataraṃ dānād vartayiṣyāmi tac chṛṇu
3yānīhāgamaśāstrāṇi yāś ca kāś cit pravṛttayaḥ
tāni vedaṃ puraskṛtya pravṛttāni yathākramam
4ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute
tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam
5tapasā mahad āpnoti vidyayā ceti naḥ śrutam
tapasaiva cāpanuded yac cānyad api duṣkṛtam
6yad yad dhi kiṃ cit saṃdhāya puruṣas tapyate tapaḥ
sarvam etad avāpnoti brāhmaṇo vedapāragaḥ
7duranvayaṃ duṣpradhṛṣyaṃ durāpaṃ duratikramam
sarvaṃ vai tapasābhyeti tapo hi balavattaram
8surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ
tapasā tarate sarvam enasaś ca pramucyate
9sarvavidyas tu cakṣuṣmān api yādṛśatādṛśaḥ
tapasvinau ca tāv āhus tābhyāṃ kāryaṃ sadā namaḥ
10sarve pūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam
11imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram
annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ
12pūjitāḥ pūjayanty etān mānitā mānayanti ca
adātā yatra yatraiti sarvataḥ saṃpraṇudyate
13akartā caiva kartā ca labhate yasya yādṛśam
yady evordhvaṃ yady avāk ca tvaṃ lokam abhiyāsyasi
14prāpsyase tv annapānāni yāni dāsyasi kāni cit
medhāvy asi kule jātaḥ śrutavān anṛśaṃsavān
15kaumāradāravratavān maitreya nirato bhava
etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām
16yo bhartā vāsitātuṣṭo bhartus tuṣṭā ca vāsitā
yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate
17adbhir gātrān malam iva tamo 'gniprabhayā yathā
dānena tapasā caiva sarvapāpam apohyate
18svasti prāpnuhi maitreya gṛhān sādhu vrajāmy aham
etan manasi kartavyaṃ śreya evaṃ bhaviṣyati
19taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam
svasti prāpnotu bhagavān ity uvāca kṛtāñjaliḥ