Book 13 Chapter 121
1yudhiṣṭhira uvāca
1vidyā tapaś ca dānaṃ ca kim eteṣāṃ viśiṣyate
pṛcchāmi tvā satāṃ śreṣṭha tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca
3kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran
vārāṇasyām upātiṣṭhan maitreyaṃ svairiṇīkule
4tam upasthitam āsīnaṃ jñātvā sa munisattamam
arcitvā bhojayām āsa maitreyo 'śanam uttamam
5tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam
pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ
6tam utsmayantaṃ saṃprekṣya maitreyaḥ kṛṣṇam abravīt
kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaś ca te
tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ
7etat pṛcchāmi te vidvann abhivādya praṇamya ca
ātmanaś ca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca
8pṛthag ācaratas tāta pṛthag ātmani cātmanoḥ
alpāntaram ahaṃ manye viśiṣṭam api vā tvayā
9vyāsa uvāca
9aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ
asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet
10trīṇy eva tu padāny āhuḥ puruṣasyottamaṃ vratam
na druhyec caiva dadyāc ca satyaṃ caiva paraṃ vadet
idānīṃ caiva naḥ kṛtyaṃ purastāc ca paraṃ smṛtam
11alpo 'pi tādṛśo dāyo bhavaty uta mahāphalaḥ
tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā
12tṛṣitas tṛṣitāya tvaṃ dattvaitad aśanaṃ mama
ajaiṣīr mahato lokān mahāyajñair ivābhibho
ato dānapavitreṇa prīto 'smi tapasaiva ca
13puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam
puṇyaś ca vāti gandhas te manye karmavidhānataḥ
14adhikaṃ mārjanāt tāta tathaivāpy anulepanāt
śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet
15yānīmāny uttamānīha vedoktāni praśaṃsasi
teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ
16dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ
te hi prāṇasya dātāras teṣu dharmaḥ pratiṣṭhitaḥ
17yathā vedāḥ svadhītāś ca yathā cendriyasaṃyamaḥ
sarvatyāgo yathā ceha tathā dānam anuttamam
18tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam
sukhāt sukhataraprāptim āpnute matimān naraḥ
19tan naḥ pratyakṣam evedam upalabdham asaṃśayam
śrīmantam āpnuvanty arthā dānaṃ yajñas tathā sukham
20sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham
dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ
21trividhānīha vṛttāni narasyāhur manīṣiṇaḥ
puṇyam anyat pāpam anyan na puṇyaṃ na ca pāpakam
22na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam
tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam
23ramasvaidhasva modasva dehi caiva yajasva ca
na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ