Book 13 Chapter 118
1yudhiṣṭhira uvāca
1akāmāś ca sakāmāś ca hatā ye 'smin mahāhave
kāṃ yoniṃ pratipannās te tan me brūhi pitāmaha
2duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe
jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram
3samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe
kāraṇaṃ tatra me brūhi sarvajño hy asi me mataḥ
4bhīṣma uvāca
4samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe
saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate
5niratā yena bhāvena tatra me śṛṇu kāraṇam
samyak cāyam anupraśnas tvayoktaś ca yudhiṣṭhira
6atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa
dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira
7brahmabhūtaś caran vipraḥ kṛṣṇadvaipāyanaḥ purā
dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani
8gatijñaḥ sarvabhūtānāṃ rutajñaś ca śarīriṇām
sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt
9kīṭa saṃtrastarūpo 'si tvaritaś caiva lakṣyase
kva dhāvasi tad ācakṣva kutas te bhayam āgatam
10kīṭa uvāca
10śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama
āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ
śrūyate na sa māṃ hanyād iti tasmād apākrame
11śvasatāṃ ca śṛṇomy evaṃ goputrāṇāṃ pracodyatām
vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho
nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ
12soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā
tasmād apakramāmy eṣa bhayād asmāt sudāruṇāt
13duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham
ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt
14bhīṣma uvāca
14ity uktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava
maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase
15śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃś coccāvacān bahūn
nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te
16kīṭa uvāca
16sarvatra nirato jīva itīhāpi sukhaṃ mama
cetayāmi mahāprājña tasmād icchāmi jīvitum
17ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ
mānuṣās tiryagāś caiva pṛthagbhogā viśeṣataḥ
18aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā
abrahmaṇyo nṛśaṃsaś ca kadaryo vṛddhijīvanaḥ
19vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ
mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ
20bhṛtyātithijanaś cāpi gṛhe paryuṣito mayā
mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā
21devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā
na dattam arthakāmena deyam annaṃ punāti ha
22guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ
akasmān no bhayāt tyaktā na ca trātābhayaiṣiṇaḥ
23dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsas tathādbhutam
śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam
24īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyy abubhūṣakaḥ
trivargahantā cānyeṣām ātmakāmānuvartakaḥ
25nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā
smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam
26śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam
mātā ca pūjitā vṛddhā brāhmaṇaś cārcito mayā
27sakṛj jātiguṇopetaḥ saṃgatyā gṛham āgataḥ
atithiḥ pūjito brahmaṃs tena māṃ nājahāt smṛtiḥ
28karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye
tac chrotum aham icchāmi tvattaḥ śreyas tapodhana