Book 13 Chapter 116
1yudhiṣṭhira uvāca
1ahiṃsā paramo dharma ity uktaṃ bahuśas tvayā
śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ
2māṃsair bahuvidhaiḥ proktas tvayā śrāddhavidhiḥ purā
ahatvā ca kuto māṃsam evam etad virudhyate
3jāto naḥ saṃśayo dharme māṃsasya parivarjane
doṣo bhakṣayataḥ kaḥ syāt kaś cābhakṣayato guṇaḥ
4hatvā bhakṣayato vāpi pareṇopahṛtasya vā
hanyād vā yaḥ parasyārthe krītvā vā bhakṣayen naraḥ
5etad icchāmi tattvena kathyamānaṃ tvayānagha
niścayena cikīrṣāmi dharmam etaṃ sanātanam
6katham āyur avāpnoti kathaṃ bhavati sattvavān
katham avyaṅgatām eti lakṣaṇyo jāyate katham
7bhīṣma uvāca
7māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava
taṃ me śṛṇu yathātattvaṃ yaś cāsya vidhir uttamaḥ
8rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim
prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ
9ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava
babhūva teṣāṃ tu mataṃ yat tac chṛṇu yudhiṣṭhira
10yo yajetāśvamedhena māsi māsi yatavrataḥ
varjayen madhu māṃsaṃ ca samam etad yudhiṣṭhira
11saptarṣayo vālakhilyās tathaiva ca marīcipāḥ
amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ
12na bhakṣayati yo māṃsaṃ na hanyān na ca ghātayet
taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt
13adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu
sādhūnāṃ saṃmato nityaṃ bhaven māṃsasya varjanāt
14svamāṃsaṃ paramāṃsena yo vardhayitum icchati
nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati
15dadāti yajate cāpi tapasvī ca bhavaty api
madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ
16māsi māsy aśvamedhena yo yajeta śataṃ samāḥ
na khādati ca yo māṃsaṃ samam etan mataṃ mama
17sadā yajati satreṇa sadā dānaṃ prayacchati
sadā tapasvī bhavati madhumāṃsasya varjanāt
18sarve vedā na tat kuryuḥ sarvayajñāś ca bhārata
yo bhakṣayitvā māṃsāni paścād api nivartate
19duṣkaraṃ hi rasajñena māṃsasya parivarjanam
cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam
20sarvabhūteṣu yo vidvān dadāty abhayadakṣiṇām
dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ
21evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā
22ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ
mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām
23kiṃ punar hanyamānānāṃ tarasā jīvitārthinām
arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ
24tasmād viddhi mahārāja māṃsasya parivarjanam
dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca
25ahiṃsā paramo dharmas tathāhiṃsā paraṃ tapaḥ
ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate
26na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate
hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe
27svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ
kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān
28kāntāreṣv atha ghoreṣu durgeṣu gahaneṣu ca
rātrāv ahani saṃdhyāsu catvareṣu sabhāsu ca
amāṃsabhakṣaṇe rājan bhayam ante na gacchati
29yadi cet khādako na syān na tadā ghātako bhavet
ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ
30abhakṣyam etad iti vā iti hiṃsā nivartate
khādakārtham ato hiṃsā mṛgādīnāṃ pravartate
31yasmād grasati caivāyur hiṃsakānāṃ mahādyute
tasmād vivarjayen māṃsaṃ ya icched bhūtim ātmanaḥ
32trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ
udvejanīyā bhūtānāṃ yathā vyālamṛgās tathā
33lobhād vā buddhimohād vā balavīryārtham eva ca
saṃsargād vātha pāpānām adharmarucitā nṛṇām
34svamāṃsaṃ paramāṃsena yo vardhayitum icchati
udvignavāse vasati yatratatrābhijāyate
35dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ
36idaṃ tu khalu kaunteya śrutam āsīt purā mayā
mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe
37yo hi khādati māṃsāni prāṇināṃ jīvitārthinām
hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ
38dhanena krāyako hanti khādakaś copabhogataḥ
ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ
39akhādann anumodaṃś ca bhāvadoṣeṇa mānavaḥ
yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate
40adhṛṣyaḥ sarvabhūtānām āyuṣmān nīrujaḥ sukhī
bhavaty abhakṣayan māṃsaṃ dayāvān prāṇinām iha
41hiraṇyadānair godānair bhūmidānaiś ca sarvaśaḥ
māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ
42aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet
bhakṣayan nirayaṃ yāti naro nāsty atra saṃśayaḥ
43prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā
alpadoṣam iha jñeyaṃ viparīte tu lipyate
44khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ
mahādoṣakaras tatra khādako na tu ghātakaḥ
45ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ
hanyāj jantuṃ māṃsagṛddhrī sa vai narakabhāṅ naraḥ
46bhakṣayitvā tu yo māṃsaṃ paścād api nivartate
tasyāpi sumahān dharmo yaḥ pāpād vinivartate
47āhartā cānumantā ca viśastā krayavikrayī
saṃskartā copabhoktā ca ghātakāḥ sarva eva te
48idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam
purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam
49pravṛttilakṣaṇe dharme phalārthibhir abhidrute
yathoktaṃ rājaśārdūla na tu tan mokṣakāṅkṣiṇām
50havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci
vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca
ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt
51asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha
vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan
52ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam
sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ
53śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ
yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ
54ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuś cedipatiḥ purā
abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho
55ākāśān medinīṃ prāptas tataḥ sa pṛthivīpatiḥ
etad eva punaś coktvā viveśa dharaṇītalam
56prajānāṃ hitakāmena tv agastyena mahātmanā
āraṇyāḥ sarvadaivatyāḥ prokṣitās tapasā mṛgāḥ
57kriyā hy evaṃ na hīyante pitṛdaivatasaṃśritāḥ
prīyante pitaraś caiva nyāyato māṃsatarpitāḥ
58idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha
abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa
59yas tu varṣaśataṃ pūrṇaṃ tapas tapyet sudāruṇam
yaś caikaṃ varjayen māṃsaṃ samam etan mataṃ mama
60kaumude tu viśeṣeṇa śuklapakṣe narādhipa
varjayet sarvamāṃsāni dharmo hy atra vidhīyate
61caturo vārṣikān māsān yo māṃsaṃ parivarjayet
catvāri bhadrāṇy āpnoti kīrtim āyur yaśo balam
62atha vā māsam apy ekaṃ sarvamāṃsāny abhakṣayan
atītya sarvaduḥkhāni sukhī jīven nirāmayaḥ
63ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā
teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate
64māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ
sarvabhūtātmabhūtais tair vijñātārthaparāvaraiḥ
65nābhāgenāmbarīṣeṇa gayena ca mahātmanā
āyuṣā cānaraṇyena dilīparaghupūrubhiḥ
66kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā
nṛgeṇa viṣvagaśvena tathaiva śaśabindunā
yuvanāśvena ca tathā śibinauśīnareṇa ca
67śyenacitreṇa rājendra somakena vṛkeṇa ca
raivatena rantidevena vasunā sṛñjayena ca
68duḥṣantena karūṣeṇa rāmālarkanalais tathā
virūpāśvena niminā janakena ca dhīmatā
69silena pṛthunā caiva vīrasenena caiva ha
ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca
70etaiś cānyaiś ca rājendra purā māṃsaṃ na bhakṣitam
śāradaṃ kaumudaṃ māsaṃ tatas te svargam āpnuvan
71brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ
upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ
72tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham
ye caranti mahātmāno nākapṛṣṭhe vasanti te
73madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ
janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ
viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ
74āpannaś cāpado mucyed baddho mucyeta bandhanāt
mucyet tathāturo rogād duḥkhān mucyeta duḥkhitaḥ
75tiryagyoniṃ na gaccheta rūpavāṃś ca bhaven naraḥ
buddhimān vai kuruśreṣṭha prāpnuyāc ca mahad yaśaḥ
76etat te kathitaṃ rājan māṃsasya parivarjane
pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam