Book 13 Chapter 112
1yudhiṣṭhira uvāca
1pitāmaha mahābāho sarvaśāstraviśārada
śrotum icchāmi martyānāṃ saṃsāravidhim uttamam
2kena vṛttena rājendra vartamānā narā yudhi
prāpnuvanty uttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa
3mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
prayānty amuṃ lokam itaḥ ko vai tān anugacchati
4bhīṣma uvāca
4asāv āyāti bhagavān bṛhaspatir udāradhīḥ
pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam
5naitad anyena śakyaṃ hi vaktuṃ kena cid adya vai
vaktā bṛhaspatisamo na hy anyo vidyate kva cit
6vaiśaṃpāyana uvāca
6tayoḥ saṃvadator evaṃ pārthagāṅgeyayos tadā
ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ
7tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ
pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ
8tato dharmasuto rājā bhagavantaṃ bṛhaspatim
upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ
9yudhiṣṭhira uvāca
9bhagavan sarvadharmajña sarvaśāstraviśārada
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ
10mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
gacchanty amutralokaṃ vai ka enam anugacchati
11bṛhaspatir uvāca
11ekaḥ prasūto rājendra jantur eko vinaśyati
ekas tarati durgāṇi gacchaty ekaś ca durgatim
12asahāyaḥ pitā mātā tathā bhrātā suto guruḥ
jñātisaṃbandhivargaś ca mitravargas tathaiva ca
13mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ
tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati
14tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ
prāṇī dharmasamāyukto gacchate svargatiṃ parām
tathaivādharmasaṃyukto narakāyopapadyate
15tasmān nyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ
dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ
16lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ
naraḥ karoty akāryāṇi parārthe lobhamohitaḥ
17dharmaś cārthaś ca kāmaś ca tritayaṃ jīvite phalam
etat trayam avāptavyam adharmaparivarjitam
18yudhiṣṭhira uvāca
18śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam
śarīravicayaṃ jñātuṃ buddhis tu mama jāyate
19mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam
acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati
20bṛhaspatir uvāca
20pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā
21prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam
etaiś ca sa ha dharmo 'pi taṃ jīvam anugacchati
22tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate
śarīraṃ varjayanty ete jīvitena vivarjitam
23tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate
iha loke pare caiva kiṃ bhūyaḥ kathayāmi te
24yudhiṣṭhira uvāca
24anudarśitaṃ bhagavatā yathā dharmo 'nugacchati
etat tu jñātum icchāmi kathaṃ retaḥ pravartate
25bṛhaspatir uvāca
25annam aśnanti ye devāḥ śarīrasthā nareśvara
pṛthivī vāyur ākāśam āpo jyotir manas tathā
26tatas tṛpteṣu rājendra teṣu bhūteṣu pañcasu
manaḥṣaṣṭheṣu śuddhātman retaḥ saṃpadyate mahat
27tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
28yudhiṣṭhira uvāca
28ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā
yathā jātas tu puruṣaḥ prapadyati tad ucyatām
29bṛhaspatir uvāca
29āsannamātraḥ satataṃ tair bhūtair abhibhūyate
vipramuktaś ca tair bhūtaiḥ punar yāty aparāṃ gatim
sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha
30tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham
devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi
31yudhiṣṭhira uvāca
31tvagasthimāṃsam utsṛjya taiś ca bhūtair vivarjitaḥ
jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute
32bṛhaspatir uvāca
32jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ
strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata
33yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati
34ihaloke ca sa prāṇī janmaprabhṛti pārthiva
svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ
35yadi dharmaṃ yathāśakti janmaprabhṛti sevate
tataḥ sa puruṣo bhūtvā sevate nityadā sukham
36athāntarā tu dharmasya adharmam upasevate
sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati
37adharmeṇa samāyukto yamasya viṣayaṃ gataḥ
mahad duḥkhaṃ samāsādya tiryagyonau prajāyate
38karmaṇā yena yeneha yasyāṃ yonau prajāyate
jīvo mohasamāyuktas tan me nigadataḥ śṛṇu
39yad etad ucyate śāstre setihāse sacchandasi
yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate
40adhītya caturo vedān dvijo mohasamanvitaḥ
patitāt pratigṛhyātha kharayonau prajāyate
41kharo jīvati varṣāṇi daśa pañca ca bhārata
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati
42balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ
brahmarakṣas tu trīn māsāṃs tato jāyati brāhmaṇaḥ
43patitaṃ yājayitvā tu kṛmiyonau prajāyate
tatra jīvati varṣāṇi daśa pañca ca bhārata
44kṛmibhāvāt pramuktas tu tato jāyati gardabhaḥ
gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ
śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ
45upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān
sa jīva iha saṃsārāṃs trīn āpnoti na saṃśayaḥ
46prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ
tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇaḥ
47manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt
so 'dhamān yāti saṃsārān adharmeṇeha cetasā
48śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati
tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate
49kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati
tatas tu nidhanaṃ prāpya brahmayonau prajāyate
50yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe
ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate
51pitaraṃ mātaraṃ vāpi yas tu putro 'vamanyate
so 'pi rājan mṛto jantuḥ pūrvaṃ jāyati gardabhaḥ
52kharo jīvati māsāṃs tu daśa śvā ca caturdaśa
biḍālaḥ sapta māsāṃs tu tato jāyati mānavaḥ
53mātāpitaram ākruśya sārikaḥ saṃprajāyate
tāḍayitvā tu tāv eva jāyate kacchapo nṛpa
54kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ
vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyati mānuṣaḥ
55bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate
so 'pi mohasamāpanno mṛto jāyati vānaraḥ
56vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ
śvā bhūtvā cātha ṣaṇ māsāṃs tato jāyati mānuṣaḥ
57nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate
58tatra jīvati varṣāṇi daśa pañca ca bhārata
duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ
59asūyako naraś cāpi mṛto jāyati śārṅgakaḥ
viśvāsahartā tu naro mīno jāyati durmatiḥ
60bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata
mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate
61chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ
kīṭaḥ saṃjāyate jantus tato jāyati mānuṣaḥ
62dhānyān yavāṃs tilān māṣān kulatthān sarṣapāṃś caṇān
kalāyān atha mudgāṃś ca godhūmān atasīs tathā
63sasyasyānyasya hartā ca mohāj jantur acetanaḥ
sa jāyate mahārāja mūṣako nirapatrapaḥ
64tataḥ pretya mahārāja punar jāyati sūkaraḥ
sūkaro jātamātras tu rogeṇa mriyate nṛpa
65śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva
śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ
66paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ
śvā sṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā
67bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ
puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa
68sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca
pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ
69sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ
pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca
etān āsādya saṃsārān kṛmiyonau prajāyate
70tatra jīvati māsāṃs tu kṛmiyonau trayodaśa
tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ
71upasthite vivāhe tu dāne yajñe 'pi vābhibho
mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ
72kṛmir jīvati varṣāṇi daśa pañca ca bhārata
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
73pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati
so 'pi rājan mṛto jantuḥ kṛmiyonau prajāyate
74tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira
adharmasaṃkṣaye yuktas tato jāyati mānuṣaḥ
75devakāryam upākṛtya pitṛkāryam athāpi ca
anirvāpya samaśnan vai tato jāyati vāyasaḥ
76vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ
jāyate lavakaś cāpi māsaṃ tasmāt tu mānuṣaḥ
77jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate
so 'pi mṛtyum upāgamya krauñcayonau prajāyate
78krauñco jīvati māsāṃs tu daśa dvau sapta pañca ca
tato nidhanam āpanno mānuṣatvam upāśnute
79vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate
tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ
80kṛtaghnas tu mṛto rājan yamasya viṣayaṃ gataḥ
yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam
81paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam
asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm
82etāś cānyāś ca bahvīḥ sa yamasya viṣayaṃ gataḥ
yātanāḥ prāpya tatrogrās tato vadhyati bhārata
83saṃsāracakram āsādya kṛmiyonau prajāyate
kṛmir bhavati varṣāṇi daśa pañca ca bhārata
tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ
84tato garbhaśatair jantur bahubhiḥ saṃprajāyate
saṃsārāṃś ca bahūn gatvā tatas tiryak prajāyate
85mṛto duḥkham anuprāpya bahuvarṣagaṇān iha
apunarbhāvasaṃyuktas tataḥ kūrmaḥ prajāyate
86aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ
arthārthī yadi vā vairī sa mṛto jāyate kharaḥ
87kharo jīvati varṣe dve tataḥ śastreṇa vadhyate
sa mṛto mṛgayonau tu nityodvigno 'bhijāyate
88mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ
hato mṛgas tato mīnaḥ so 'pi jālena badhyate
89māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate
śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca
90tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
91striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ
bahūn kleśān samāsādya saṃsārāṃś caiva viṃśatim
92tataḥ paścān mahārāja kṛmiyonau prajāyate
kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ
93bhojanaṃ corayitvā tu makṣikā jāyate naraḥ
makṣikāsaṃghavaśago bahūn māsān bhavaty uta
tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute
94vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate
tathā piṇyākasaṃmiśram aśanaṃ corayen naraḥ
sa jāyate babhrusamo dāruṇo mūṣako naraḥ
95lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate
dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān
96corayitvā payaś cāpi balākā saṃprajāyate
yas tu corayate tailaṃ tailapāyī prajāyate
corayitvā tu durbuddhir madhu daṃśaḥ prajāyate
97ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ
pāyasaṃ corayitvā tu tittiritvam avāpnute
98hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate
phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ
99kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ
rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate
100hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate
krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ
101corayitvā naraḥ paṭṭaṃ tv āvikaṃ vāpi bhārata
kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate
102varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ
hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ
103varṇakādīṃs tathā gandhāṃś corayitvā tu mānavaḥ
chucchundaritvam āpnoti rājaṃl lobhaparāyaṇaḥ
104viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ
sa gatāsur naras tādṛṅ matsyayonau prajāyate
105matsyayonim anuprāpya mṛto jāyati mānuṣaḥ
mānuṣatvam anuprāpya kṣīṇāyur upapadyate
106pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata
na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃ cana
107ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā
sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta
108asaṃvāsāḥ prajāyante mlecchāś cāpi na saṃśayaḥ
narāḥ pāpasamācārā lobhamohasamanvitāḥ
109varjayanti ca pāpāni janmaprabhṛti ye narāḥ
arogā rūpavantas te dhaninaś ca bhavanty uta
110striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ
eteṣām eva jantūnāṃ patnītvam upayānti tāḥ
111parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ
etad vai leśamātreṇa kathitaṃ te mayānagha
aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata
112etan mayā mahārāja brahmaṇo vadataḥ purā
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaś cāpi yathātatham
113mayāpi tava kārtsnyena yathāvad anuvarṇitam
etac chrutvā mahārāja dharme kuru manaḥ sadā