Book 13 Chapter 111
1yudhiṣṭhira uvāca
1yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha
yatra vai paramaṃ śaucaṃ tan me vyākhyātum arhasi
2bhīṣma uvāca
2sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām
yat tu tīrthaṃ ca śaucaṃ ca tan me śṛṇu samāhitaḥ
3agādhe vimale śuddhe satyatoye dhṛtihrade
snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam
4tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam
ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ
5nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ
śucayas tīrthabhūtās te ye bhaikṣam upabhuñjate
6tattvavit tv anahaṃbuddhis tīrthaṃ paramam ucyate
śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam
7rajas tamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ
śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ
8sarvatyāgeṣv abhiratāḥ sarvajñāḥ sarvadarśinaḥ
śaucena vṛttaśaucārthās te tīrthāḥ śucayaś ca te
9nodakaklinnagātras tu snāta ity abhidhīyate
sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ
10atīteṣv anapekṣā ye prāpteṣv artheṣu nirmamāḥ
śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā
11prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ
tathā niṣkiṃcanatvaṃ ca manasaś ca prasannatā
12vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam
jñānotpannaṃ ca yac chaucaṃ tac chaucaṃ paramaṃ matam
13manasātha pradīpena brahmajñānabalena ca
snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ
14samāropitaśaucas tu nityaṃ bhāvasamanvitaḥ
kevalaṃ guṇasaṃpannaḥ śucir eva naraḥ sadā
15śarīrasthāni tīrthāni proktāny etāni bhārata
pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tāny api
16yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ
tathā pṛthivyā bhāgāś ca puṇyāni salilāni ca
17prārthanāc caiva tīrthasya snānāc ca pitṛtarpaṇāt
dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham
18parigrahāc ca sādhūnāṃ pṛthivyāś caiva tejasā
atīva puṇyās te bhāgāḥ salilasya ca tejasā
19manasaś ca pṛthivyāś ca puṇyatīrthās tathāpare
ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt
20yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā
neha sādhayate kāryaṃ samāyuktas tu sidhyati
21evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ
tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam